सदस्यः:2030278sujithksreenivasa/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कृष्णशास्त्रीमहोदयः - वयं कर्णाटकप्रन्तीयाः । अत्रत्या संस्कृतिः अनुसरणयोग्या । भाषा अतिमधुरा । भूमि-भाषा - संस्कृतीनां रक्षणार्थं बि.एम्.श्री, डि.वि.जि., शिवरामकारन्तः, बेन्द्रे, गोकाक्, मास्ति वेङ्कटेश अय्यंगार्यः, कुवेम्पु, ए.आर्. कृष्णशास्त्री इत्यादयो महनीयाः बद्धकङ्कणा भूत्वा स्वजीवनम् एतदर्थमेव समर्पितवन्तः । एषु कृष्णशास्त्रिाणां जीवनपरिचयः सङ्क्षिप्ततया प्रदत्तः ।तत्रापि संस्कृतभाषा अध्येतव्या एव । अत्र अधिकाध्ययनं प्रशस्यते” इति तस्य स्पष्टोक्तिः । सः स्वगुरून् अनुसृत्य आदर्शाध्यापकोऽभवत् । 'सः सर्वदा पाठस्य सिद्धतां सम्यक् कृत्वैव कक्ष्यां प्रविशति स्म । तस्य बोधनाक्रमः विद्यार्थिनः आकर्षति स्म' इति डि.वि.जि. महोदयः तं प्रशंसति ।पारम्परिकसंस्कृताध्ययनशीले सत्सम्प्रदायबद्धे कुले श्री अम्बले रामकृष्णशास्त्री - श्रीमति शङ्करम्मा दम्पत्योः ज्येष्ठपुत्रत्वेन नवत्युत्तर अष्टादशशततमे वर्षे, आगस्ट् मासे, द्वादशे दिने क्रि.श. १२.८.१८९० जातः ।श्री कृष्णशास्त्रिण: संस्कृताभ्यास: बाल्यादेव तत्पितुः सकाशे एव आरभत । सः बाल्ये पित्रा सह पाठशालां गच्छति स्म । संस्कृतश्लोकाः, अमरकोषः, पाणिनेः व्याकरणसूत्राणि निरर्गलतया तस्य मुखान्निस्सरन्ति स्म । सः मैसूरुनगरे रायल् स्कूल्, वेस्लियन् मिषन् हैस्कूल्, महाराजकालेज् विद्यालयेषु च अध्ययनम् अकरोत् । महाराजमहाविद्यालये प्रो।संस्कृतभाषायां विद्यमानं तस्य प्रेम एवमभिव्यक्तम् - "संस्कृतं, तत्र प्रतिपादितानि शास्त्राणि च अस्माकं पूर्वजेभ्यः अस्मत्कृते दत्ता सम्पदस्ति । अस्माभिः कदापि एतत् न नश्येत् । इदानीं सर्वत्र सर्वार्थं पाश्चात्यदेशेभ्यः नः भिक्षाटना आरब्धा । यदि वयं संस्कृतार्थमपि तत्र गच्छामश्चेत् देशस्य अधःपतनं सुनिश्चितम् । संस्कृताध्ययनं न्यूनं भवति चेत् शिशोः मातृस्तन्यात् दूरनयनमिव । भाषासाहित्यविद्यार्थिभिः बहुभाषाप्रवेशः अत्यवश्यः ।तत्रापि संस्कृतभाषा अध्येतव्या एव । अत्र अधिकाध्ययनं प्रशस्यते” इति तस्य स्पष्टोक्तिः ।सः स्वगुरून् अनुसृत्य आदर्शाध्यापकोऽभवत् । 'सः सर्वदा पाठस्य सिद्धतां सम्यक् कृत्वैव कक्ष्यां प्रविशति स्म । तस्य बोधनाक्रमः विद्यार्थिनः आकर्षति स्म' इति डि.वि.जि. महोदयः तं प्रशंसति ।संस्कृतकन्नडभाषाकृते योगदानम् - तस्य साहित्यसेवा अपि अन्यादृशी । कर्णाटकसङ्घ स्थापयित्वा तद्द्वारा साहित्यसेवा अनुवर्तिता सहृदयैः सह । 'प्रबुद्धकर्णाटकः' इति पत्रिका आरब्धा । आङ्ग्ल - कन्नडनिघण्टु रचनासमितेः सदस्योऽभवत् । कन्नडसाहित्यपरिषदः पत्रिकायाः सम्पादकत्वम् ऊढमनेन । अस्य स्वतन्त्राः कृतयस्तु 'श्रीरामकृष्णपरमहंसचरितम्', 'भासकवि:' (कविकाव्यविमर्श:), 'संस्कृतनाटकम्', 'सर्वज्ञकविः', 'श्रीपतिकथाः', 'बङ्किमचन्द्रः', 'भाषणानि लेखनानि', ‘कवनं' च, अप्रकटिता कृतिः 'रामप्प', इति । एषु पुस्तकेषु स्वतन्त्रचिन्तने विशेषतया दत्तमवधानमिति गमनार्होऽयं विषयः । एषु 'बङ्किमचन्द्रः' इति कृतिः केन्द्रसाहित्य अकादमी पुरस्कृता भूत्वा कन्नडभाषायाः गौरवमवर्धयत ।