सदस्यसम्भाषणम्:2030278sujithksreenivasa/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Hindu gods

भारतदेवताः[सम्पादयतु]

सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् ।समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् ।तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः | भारतीयसंस्कृतिः व्यवस्थितां सामाजिकश्रेणीव्यवस्थाम् अनुसरति इति वदति यूजिन्मेकरः । विश्वस्य अन्येषां मतानां क्रैस्त-झोराश्ट्रियन्-यहूद्य-बहायि-मतानाम् अनुयायिनः अपि अल्पप्रमाणेन सन्ति अत्र ।यस्मिन् लोके वयं जीवामः ततः एव मनुष्याणां देवताकल्पना उद्भूता इत्येतत् अस्ति सहजम् । प्रत्येकस्य जनस्य अपेक्षानुगुणं न्यायान्यायविवेचनेन सः इदं जगत् निर्वहति । सः एव जगत्पालकः । एकस्य चक्रस्य अनन्तरं समस्तं जगत् विलयं याति ।सपत्नीकाः ब्रह्म-विष्णु-महेश्वराः । मानवेन कल्प्यमानानां सर्वेषाम् अपि गुणानां खनिः अस्ति सः ।

श्रीरामचन्द्रः भगवतः नारायणस्य दशसु अवतारेषु सप्तमः । सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः । भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् । रामायणकथानायकः श्रीरामः । परशुरामः विष्णोऽवतारोऽस्ति। भृगुवंशस्य जमदग्निमहर्षिः एतस्य पिता। राजाप्रसेनजितस्य पुत्री रेणुका एतस्य माता। महाविष्णोः दशसु अवतारेषु परशुरामस्य षष्ठोऽवतारः। मान् श्रीरामदासत्वेन ख्यातः कपिवीरः सन् रामायणे अतीव प्रधानं पात्रं भजते ।काली भगवतः शिवस्य सखी । तस्य शीरे एव तिष्ठति ।दुर्गा देव्याः पार्वत्याः अपरं रूपम् । दुर्गति नाशिनि इति दुर्गा। भारते देशे सनातनधर्मस्य अनुयानिनः शक्तसम्प्रदाये भगवतीं दुर्गां जगतः पराशक्तिः इति विश्वसन्ति । शाक्तसाम्प्रदायस्य जनाः भगवन्तं देवीरूपेण पश्यन्ति । उचितमेव यत् ऐश्वर्यदेवता लक्ष्मीः एव अस्य पत्नी अस्तीति। निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।श्रीमद्भागवत्पुराणे बुद्धावतारः कृष्णस्य भविष्यति इति लिखितम्।विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः।महाकविः कालिदासः रघुवंशमहाकाव्ये विष्णोः स्वरूपवर्णनं करोति यत् इन्द्रः भारतियसनातनविश्वासानुगुणं देवतानाम् अधिपतिः अस्ति। शक्रः इति इन्द्रस्य नामान्तरमपि वर्तते। सः युद्धस्य वर्षायाः च अधिदेवता अस्ति । वैदिककाले इन्द्रः सर्वोच्चः देवः आसीत् कालान्तरेण पौराणिककथासु अस्य स्तर स्थानं किञ्चित् अवनतम् ।

यस्मिन् लोके वयं जीवामः ततः एव मनुष्याणां देवताकल्पना उद्भूता इत्येतत् अस्ति सहजम् । अनया दृष्ट्या हिन्दुधर्मे देवः अस्ति सृष्टिकर्ता । देवः जगतः सृष्टिं शून्यात् न करोति अपि तु आत्मनः करोति । सृष्टेः अनन्तरं सः स्वशक्त्या तस्य रक्षणं करोति । प्रत्येकस्य जनस्य अपेक्षानुगुणं न्यायान्यायविवेचनेन सः इदं जगत् निर्वहति । सः एव जगत्पालकः । एते दिक्पालकाः इत्यपि कथ्यन्ते । एते स्वस्य विशेषसामर्थ्येन एतानि महत्त्वभूतानि दायित्वानि निर्वोढुं नियोजिताः भवन्ति ।एतान् विहाय असङ्ख्याः ग्रामदेवताः भवन्ति । एते परिमितक्षेत्रव्याप्तिमन्तः भवन्ति ।