सदस्यः:2030600anaghahegde/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम अनघ विवेकानन्द हेगडे |  मम पिता पशुवैद्यः मम माता ग्रहिनि च आसीत् | अहं शिरसि नाम नगरे निवसति| अहं बेङ्गलॊरु नगरे स्थिथ च्रिस्त उनिवेर्सित्य विद्यालये कला विभागेन अभ्यासं कुर्वन्ति |  पुस्तक पठनं, नृत्यं, गायनं, पचनं च अत्यन्त रोचते| अहं भरतनट्य  द्वादश वर्षण  अब्यसितवति| अहं चयचित्रं ग्रहॆत्व उचित समयं व्ययामि| विविध सस्य, कीत वीक्षणं एव मम आसक्तिः | मम नगरं कर्नाटक राज्यस्य मलेनादु ख्षेत्रे अस्ति| तत् करणात वर्षधार, वारिप्रवहः , झरि , हस्ति परिसरम च मम जीवनस्य सुन्दर आवष्यकञ्च अम्शम् | वेद शस्त्रै उल्लेखित नीतिः, कुटुम्ब परम्परा , पठनेन ग्रहीता ज्ञानं मम जीवनस्य आदर्शः| वेद पठनं, जीवनस्य अर्थ ग्राहनम्, ननातन धर्म पद्धति एते कह इत्यादि ज्ञातुं मम इछा| मम नगरं कर्नाटक राज्यस्य मलेनादु ख्षेत्रे अस्ति| तत् करणात वर्षधार, वारिप्रवहः , झरि , हस्ति परिसरम च मम जीवनस्य सुन्दर आवष्यकञ्च अम्शम् | वेद शस्त्रै उल्लेखित नीतिः, कुटुम्ब परम्परा , पठनेन ग्रहीता ज्ञानं मम जीवनस्य आदर्शः| वेद पठनं, जीवनस्य अर्थ ग्राहनम्, ननातन धर्म पद्धति एते कह इत्यादि ज्ञातुं मम इछा|