सदस्यसम्भाषणम्:2030600anaghahegde/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Https://commons.wikimedia.org/wiki/File:Vachana dance.jpg
dance based on a vachana

[[

|लघुचित्रम्|dance based on a vachana]] [[

सञ्चिका:Coin with the face of basaveshwara.jpg

|लघुचित्रम्|coins minted with basaveshwaras face on it]]

वचनसहित्यम्[सम्पादयतु]

क्रि.श.द्वादशशतमानः भारतीयेतिहासे, प्रमुखतया कर्णाटकेतिहासेऽतीव प्रमुखः । सर्वैः विदितमेवैतद्यत् कालेऽस्मिन् सामाजिकक्रान्तिरभवदिति । वचन साहित्यम् कर्नाटक राज्ये एकादश द्वादशश्च शतमाने उध्भविष्यति | इयं लिङ्गसाहित्यम् इति प्रसिद्धः आसीत | दशम शतमाने जीवित जेदर दासिमय्य महोदयः वचन सहित्यस्य पितरः | अष्ट सहस्राधिक वचनकारः गुरु

, लिङ्ग, जङ्गम इत्यादि विषयं प्रति वचनं रचितवन्तः | प्रसिध्ह वचनकार बसवन्नस्स्य मार्गदर्शन सहायात् बहवः वचनकारह कर्णाटकस्य कॊदलसङ्गम क्षेत्रे तस्य वचनं प्रति चर्चा कृतवन्तः |

बसवण्णमहोदयेन प्रतिपादितं यत् 'प्रत्येकोऽपि मानवः मोक्षं साधयितुमर्हः । अत्र जातिः न प्रमुखा। कर्मणः द्वारैव साध्यमेतद्भवति इति। 'कायकवे कैलास' इति तस्य उद्घोषणम्। एषः स्वमतं सरलया जनानां संवहनभाषया कन्नडभाषया प्रत्यपादयत्।जेदर दासिमय्य, अक्क महादेवि, मोलिगे माराय्य सिद्दरामय्य इत्यादि खाय वचनकारः | कर्नाटक साहित्ये वचन सहित्यम् बहु प्रमुख स्थानं अलन्क्रतवत |

एतदान्दोलनं तत्काले बहु प्रसिद्धमभवत् । वेदोपनिषत्सु यानि नित्योपयोगजीवनमौल्यानि सन्ति, तानि सरलया भाषया लघुरचनाभिः जनानबोधयत् । वचनमिति तेषां नाम। अस्या बोधनायाः |सारल्येन सहस्रशो जनाः आकृष्टा भूत्वा पन्थानमिदमन्वगमन् । वचनानि व्यरचि अनेकवचनकर्तुभिः । एषु बसवण्णः, अल्लमप्रभुः, अक्कमहादेवी, जेडरदासिमय्यः, चेन्नबसवण्णः, इत्यादयो प्रमुखाः ।

1.इयं प्रमुख बसवन्न विरचित वचनः | तत् सामाजिक जीवनस्य सत्यं , सुख जीवनस्य रहस्यं, नीतिबोधं देवस्य प्रति श्रध्ह च बोधयति | मा चोरय मा मारय मा कथयासत्यं

   मा क्रुध्य मा जुगुप्सस्तव अन्येभ्यः ।
   मा श्लाघस्व आत्मानं मा च निन्द अपरान् 
   इयमेव अन्तरङ्गशुद्धिः इयमेव बहिरङ्गशुद्धिः 
   इयमेव च अस्मदीयकूडलसङ्गमप्रसादनस्य पद्धतिः ॥
   आर्य कोऽयं धर्मो नाम यत्र नास्ति दया
   दयैव अपेक्ष्यते सकलेष्वपि प्राणिषु । 
   आर्य धर्मस्य मूलम् । 
   असत्यां च तस्यां कूडलसङ्गार्यो न प्रसीदत्यार्य ॥
   अन्नदाने पुण्यमस्ति, वस्त्रदाने च धर्मः
   धनप्रदाने तु श्रीर्भवति । 
   त्रिकरणशुद्धो ध्यायति चेत् 
   मुक्तो भवति
   कूडलचेन्नसङ्गार्ये ।
   कुत्रत्यो रसालः ? कुत्रत्यः कोकिलः !
   कुतः कुतोऽयं सम्बन्धः ?
   पर्वतचूलस्थम् आमलकम् ! सागरस्थितो ननु लवणः ।
   कुतः कुतोऽयं सम्बन्धः ? मम च गुहेश्वरलिङ्गस्य च
   कुतः कुतोऽयं सम्बन्धः ?
   भानुरिव ज्ञानं 
   भानुकिरणा इव भक्तिः 
   भानुं विना न सन्ति किरणाः 
   किरणान् विना नास्ति भानुः । 
   ज्ञानं विना भक्तिः भक्तिं विना ज्ञानं 
   कथं भवेत् चेन्नमल्लिकार्जुन ॥

2.References: Vachanasahityam, karnataka pustaka prakashana, Bangalore https://www.freepressjournal.in/mind-matters/basaveshwara-the-first-lyricist-of-karnataka