सदस्यः:2130598shreyamrao/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्थूलाक्षरैः युक्तः भागः[सम्पादयतु]

मम परिचय

Shreya

मम नाम श्रेया.एम.राओ अस्ति | अहं च्रिस्त विश्वविद्यालये पठामि  | मम जन्मस्थालं सुरथ्कल्, मन्गलुरु अस्ति | मम पितुहु नाम मञ्जुनथ्, माता नाम सुमा च अस्ति | अहं बेङ्गलुरु नगरे मम कुतुंबेन सह तिष्टन्ति  | मम शाला सैन्त पौल्स् आङ्ग्ल शल आसीत | तत्र अहं प्रथमा कक्षात् अपटत् | पेयू शिक्षणं अहं च्रिस्त जुनियर चोल्लेज्इ इति संस्थे अपठामि| मम अति प्रिय अध्यापिका श्रीमति कृष्णा अस्ति |  सा मम दशम कक्षस्य गणित, कक्षाध्यापिका च आसीत | सा विविधविशयाः सरल रूपे प्रति अपटाम | मम गणित अङ्कः कदापि अतिउत्तमम् न अभवत् परन्तु यदा श्रीमति कृष्णा पाठान् अपटन् तदा मम हिता विषयस्य प्रति अधिक अभवत् | तस्या पाटशास्त्र इन्द्रजाल इव अभावः | या अध्यापिका मम अग्रजाय एव पठितवान् |

मम कुटुम्बे अनेक जनाह अस्ति | मम पित्रे चत्वारि सहोधराह अस्ति | वयं सर्वे एकं ग्रुहेणिव वसामः  | मम एक अग्रजाः अस्ति | त्रीणि सहोदराः, द्वे भगिन्यॊ अस्ति | मम अति प्रिय कार्याणि गानं, क्रीडनम् , शयनं च  सन्ति | अहं शास्त्रीय संगीत, वीण, भरत्नत्यं च विद्ययाह सुसदिताः अस्मि | ऎतानि त्रीणि क्षेत्रे जुनियर परीक्षायां संपूर्णं अकुर्वं  | कोरोना रोगभयेण प्रति यः पाटाः आन्लैन वीतेन सह तरणिं करोति |

मम अतिप्रिय वेहारस्थल मङ्गलुरु अस्ति | मङ्गलुरु नगरे सुरत्कल् इति स्थलम् मम मातामहस्य गृह स्थल | मम बल्यदिवसेभ्यः अहं मम कुतुंबेन सह तत्र आगच्छामः | यदा अहं एक शिशु आसीत तदा मम मातरेण सह किञ्चित् ३-४ मासे तत्र मम मातामहस्य गृहे अवसाम | सुरथ्कल् नगरे, अस्माकं गृहं समुद्रस्य समीपं अस्ति|  अनेक समुद्र ताटः मम गृहस्य १० निमिष चालनस्य दूरं अस्ति| यः ताटे अति न्युन जनाह आगछन्ति | सुर्योदय समये अन्य जनाः मीन ग्रुह्णम्, व्यापारं च कुर्वन्ति | सुर्यास्त समये समुद्रयस्य समीपे तत्र वसन्ति बालक बलिकायः च क्रिडाम् क्रिडति | यदकदपि अहं मङ्गलुरु अगच्छं तदपि प्रति दिनं अहं समुद्र तीरे सुर्योदय सुर्यास्त च दृष्ट्वा अगच्छाम | इदानीं मम मतुलह सः कुटुम्बेन  सः तत् गृहे वसथ |

अहं एकदा मम माता पितरेण सह थैलान्द् देशाय अक्रमवदि अगच्छाम | तत्र देशस्य ५ नगराह बहुदिनसमयेभ्यः वयं दर्शनं अकुर्म | बङ्ग्काक् नगरे संग्रहालय, बुद्धस्य शिल्प, राजप्रासाद च अति उत्तम स्तलाह अस्ति | पुकेत नगरे मम इच्छस्य पारासैलिन्ग, डीप सी दैविन्ग च क्रीडा अकुरवं | मम अति उत्तम अनुभव एतद् देशस्य प्रति तस्य अन्य विविधाह आहारं आसीत | अहं एक आहारप्रियः अस्मि | मम प्रियतम आहार इतलिअन् क्युसिन अस्ति | पास्त, पिज्ज, सान्द्विच् च मम अति प्रिय आहार | मम गृहे मम मताः बोजनं पचसि | तस्य आहार अति रुचिकरं अस्ति |

समज सेवे मम जीवने एक महत्व अंशः अस्ति | मम जीवनस्य उद्देश निर्धन जनस्य सेवा कृत्वा सन्तोषं प्राप्तुं अस्ति | अहं एक दानशीला समस्तस्य भागं अस्मि | एतद् समस्तस्य नाम समर्पण सेवा फौन्देषन् अस्ति | यः दानशीला समस्तस्य आरम्भं  गतवर्ष  अकुर्वन् | यः समाजस्य प्रथम नियोगः सैकल् दान कार्यक्रम आसीत | एतद् कार्यक्रमे वयं इन्स्ताग्रां, फ़ेस्बुक्, वाट्साप् च वेदिकस्य सःय्येन मौकिक प्रसरं अकुर्वन् | यः समस्थः द्वाविंशति सैकलानि एक: अनथाश्रमं प्रति दानं अकरोत् | यः आश्रम चिक्कमगलूरु नगरे स्तपितं अस्ति | दानस्य पश्चात् सर्वे जनाः अति सन्तॊषः, भावपूर्णकः च आस्म | इदानीं वयं अन्य कर्यकमेशु आनयनं कुर्मः | मम समस्थस्य लक्ष्यः ' वी केर , वी सर्व ' इति अस्ति |

अहं भविष्यत् काले सैकालजिश्ट् जातं इति मम इच्छाह| अहं अन्य जनस्य चिकित्सा कृत्वा तेषां जीवनं सुलभं करिष्यामि इति मम उद्देशः |अहं विदेशं जातुं मम शिक्षणं पूर्णं कृत्वा एक उद्योगे बहु उत्तम प्रदर्शनं दर्शयितुं मम इच्छा अस्ति |अहं मम मातापितरौ मम प्रति गर्वित अनुभवं दीयतुं एक जीवनस्य लक्ष्यः |

मम अभिप्राय एतद् समये विश्वस्य एक महान् समस्य अशिक्षणम् अस्ति | विश्वस्य १४ अर्घ जनानि अशिक्षिताह अस्ति | अस्माकं देशः यः सन्दर्भे परम स्थानं आस्थितः | यः विषय कश्चित् गर्वितः विषयः नास्ति | ३४% जनसंख्या भरते अपण्डितः, अशिक्षितः च अस्ति | यः संख्या अति अधिकं अस्ति | अस्माकं देशे बहु धनवर्जित मातापितरौ तस्य सुतं फाक्तोरि, कृषिकर्ये, सेवकर्ये च स्थले परिश्रम कर्तुं प्रेषति | एतद् कारणे यताः बालकाः , बालिकाः च शालं जातुं न साध्यः | यः कारणे ते भविष्य काले सफलतां प्राप्तुं असाध्यं अथवा अति कठिनं भविष्यति |

अशिक्षण इति समस्यस्य परिशोधनं एक दिनस्य काले परिहारं करुं असाध्य अस्ति | बहु प्रक्रियाः, कल्पनाः च आवश्यकः | सर्वे जनः किञ्चित् कार्यं दरिद्र बालकाः, बालिकायः शिक्षण स्य प्रति कर्तुं अति आवश्यकः |