सदस्यः:2231152BOLISETTYKOMALIKA/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोमलिका पारिवारिक समारोह में उपस्थित

मम जीवनस्य सारांशः अद्यपर्यन्तं[सम्पादयतु]

बोलिसेट्टी कोमालिका
जन्म १९-०३-२००५
विशाखापत्तनम्
देशीयता भारतीयः
शिक्षणम् प्रदर्शनकलायां, आङ्ग्लभाषायां, मनोविज्ञाने बी.ए
पितरौs
  • बोलिसेट्टी नागवीन् (father)
  • बोलिसेट्टी शर्मिला (mother)

✨: अहं जन्मविजयवाडे आसीत् , दैवनगरे विशाखापत्तनम् अपि पालितः किन्तु जनाः तत् विजाग् इति वदन्ति | अहं कोमालिका बोलिसेट्टी अस्मि , मम नामस्य अर्थः संवेदनशीलः अस्ति तथा च अहं मम जीवने मम नामस्य अर्थं प्रतिनिधियामि | मम पितुः नाम श्री बोलिसेट्टी नवीनः मम मातुः नाम श्रीमती बोलिसेट्टी शर्मिला . अहं संयुक्तकुटुम्बस्य अस्मि , अस्माकं पितामहपितामही अपि अस्माभिः सह निवसन्ति | मम एकः अनुजः अस्ति यः मम अपेक्षया चतुर्वर्षेभ्यः कनिष्ठः अस्ति सः च ९ कक्षायां अस्ति

✨: मम सर्वं बाल्यकालं मम मातापितृभ्यः अपेक्षया मम पितामहपितामहीभिः सह व्यतीतम् , अहं मम कुटुम्बे प्रथमा बालिका बालिका आसीत् तथा च अहं बहु लाडना प्रेम्णा च सह आनीतः , मम पितामहः मम जीवनपर्यन्तं मम मूल्यशिक्षकः आसीत् अस्ति च अस्ति तथा च मम पितामही मां एतावत् प्रेम करोति , अहं तस्याः पार्श्वे निद्रां कृत्वा तस्याः कथाभिः सह मम दिवसं समाप्तं करोमि स्म , अहं आसीत् अपि च अहम् अद्यापि एकः वार्तालापशीलः अपि च दुष्टः बालकः अस्मि , मम सर्वे ग्रीष्मकालाः मातृपितामहपितामहीभिः सह व्यतीताः आसन्
✨: ये विजयवाडानगरे निवसन्ति , मम पितामही अस्माकं सर्वाणि प्रियभोजनानि सर्वाणि अस्माकं अवकाशकाले पचति स्म तथा च अहं मम पितामहः च तस्य याने सायं सवारीं गच्छामः स्म तथा च सः गृहं प्रति गच्छन्तीव मम प्रियक्रीडापदार्थाः चॉकलेट् च क्रीणन्ति स्म |. मम बाल्यकालः मम जीवनस्य भागः आसीत् यत् मम जीवनपर्यन्तं पोषणीयः आसीत् | अहं विद्यालये प्रवेशं कृत्वा एतासी तिनपनी विद्यालये प्राथमिकं माध्यमिकं च शिक्षां सम्पन्नवान् , अहं अतीव सक्रियः रचनात्मकः च छात्रः आसम् अहं च शिक्षकस्य पालतूपजीविनः आसम्

✨: अहं सर्वेषु सहपाठ्यक्रमक्रियासु भागं गृह्णामि तथा च युगपत् शास्त्रीयं , पाश्चात्यनृत्यशैल्याः , एरोबिक्स् , स्केटिङ्गं च अपि ज्ञातवान् |. मम सृजनात्मककलासु अतीव रुचिः आसीत् अतः मम मम्मा मां सृजनात्मककलाकार्यशिबिराणां कृते कक्षासु प्रेषयितुं प्रयुङ्क्ते यत्र यत्र संचालितं भवति। अहं भ्राता च अतीव सुन्दरं बन्धनं साझां कुर्मः, वयं अस्माकं दुष्टक्रियाकलापात् परस्परं गोपनं कृत्वा परस्परं समर्थनं कुर्मः . अहं 2020 तमे वर्षे विद्यालयस्य शिक्षणं सम्पन्नवान् . अहं सहसा महती बालिका इव अनुभूतवती ✨: अहं नृत्यं बहु रोचयामि , मम विरक्तसमये संगीतकारानाम् चित्रं शृणोमि | अहं ५ वर्षाणि यावत् कुचुपुडी , हिन्दुस्तानी संगीतं च शिक्षितवान् | अहं स्वपरिवारस्य कृते पाकं कर्तुं तेषु नूतनानि व्यञ्जनानि च प्रयतितुं बहु रोचयामि , मम मातापितरौ मम प्रत्येकस्मिन् कार्ये मम समर्थनं कृतवन्तौ तथा च अहं मम मातापितृभ्यः अपेक्षया मम सर्वोत्तममित्राः अस्मि तथा च अहं तान् प्रेम करोमि |. मम परममित्राः संजनाः समरुथः च तौ मम जीवनस्य शुभ-अशुभ-समये अभवताम्, सर्वदा मां प्रसन्नं कृतवन्तौ अहं प्रत्येकं परिस्थितौ अहं गतवान्

✨: अहं किट्स् जूनियर महाविद्यालये 11 तमं 12 तमं च कृतवान् , मम महाविद्यालयस्य नेता इति नामाङ्कितः अभवम् , मम नेतृत्वकाले वयं मम आयोजनानि संचालितवन्तः |. अहं बहिर्मुखी अस्मि तथा च मम प्रेम्णः नूतनानां जनानां सह संवादं कर्तुं जीवने नूतनान् अनुभवान् प्राप्तुं च अहं कोविड समये सामाजिकमाध्यमेषु अपि लघुव्यापारं आरब्धवान् तथा च मया अपि तदपि अनुभवः , अहं व्यापारात् लाभं कृतवान् तथा च सर्वोत्तमम् आसीत् मम परिवारः मम परिवारात् अपि महत् समर्थनं दत्तवान्

✨: मम पितामहपितामही मम प्रथममातापितरौ यतः ते मम मां बहु नैतिकमूल्यानां जीवनानुभवानाम् च सह मम जीवनं कथं नेतव्यम् इति शिक्षयन्ति स्म | मम माता जीवने मम नायिका अस्ति तथा च मम जीवने घटितानां सर्वेषां मध्ये सा सर्वोत्तमा अस्ति , सा मम जीवनस्य प्रेरणा अस्ति तथा च सा मम जीवने प्रत्येकमातुः इव सुपरवुमन अस्ति |. अहं मम भविष्ये मनोवैज्ञानिकः भवितुम् आकांक्षामि अतः एव मया मम स्नातकपदवीप्राप्त्यर्थं ख्रीष्टं चयनं कृतम् यतः भारते सर्वोत्तमानां मध्ये एकः उत्तमः अस्ति ✨: इदं मम स्वप्नमहाविद्यालयः अस्ति तथा च अहं नृत्यस्य प्रति अपि मम अनुरागं निरन्तरं कर्तुम् इच्छामि स्म अतः अहम् एतत् पाठ्यक्रमं चिनोमि अहं च तत् प्रेम करोमि | अस्याः संस्थायाः निर्मितस्य वातावरणस्य , विशेषतः हरितस्य च कृते अहं बहु रोचयामि | मम प्रियं भोजनं इटालियनम्, मम प्रियं पुष्पं गुलाबम् अस्ति तथा च अहं आकाशं दृष्ट्वा तस्य प्रतिमानस्य आनन्दं लभते . जीवने मम उद्देश्यं नैदानिकमनोवैज्ञानिकः भूत्वा मम मातापितरौ उत्तमं सेवानिवृत्तिजीवनं दातुं तेषां जीवनशैल्याः आनन्दं प्राप्तुं च | तेषां सर्वं निवृत्तिजीवनं मया योजनाकृतम् ✨: मया अपि स्वकार्यस्य पार्श्वे व्यापारस्य आरम्भस्य योजना अपि कृता अस्ति तथा च अहं कदापि एकहस्तस्य आयस्य विषये विश्वसिमि तथा च एकः आयः अपि मया स्वप्नितस्य विलासपूर्णजीवनशैल्याः कृते पर्याप्तः न भविष्यति |. अहं जीवनस्य वज्रपातयोः इन्द्रधनुषान् अन्विष्यन् अस्मि तथा च जीवने अग्रे गच्छामि तथा च जीवनस्य प्रत्येकं क्षणं आनन्दयन् स्वप्नानि च पूरयन् जीवनपर्यन्तं विना किमपि खेदं पोषयन् अस्मि |

मया मम उपाधिकार्यक्रमे अन्यविषयैः सह मनोविज्ञानं मम उपाधिरूपेण चयनं कृतम् यतः अस्मिन् विषये मम रुचिः अनुरागः च भविष्यस्य योजना च लण्डन्नगरे स्नातकोत्तरपदवीं प्राप्य चिकित्सामनोवैज्ञानिकः भूत्वा भारते निवसितुं वर्तते |. मया अपि इवेण्ट् मैनेजमेण्ट् व्यवसायस्य आरम्भस्य योजना कृता यतः मम व्यापारक्षेत्रे अपि कार्यं कर्तुं बहु रोचते तथा च मातापितृणां व्यावसायिकपृष्ठभूमिः अपि अस्ति | अहं भारते निवसितुं इच्छामि यतः अहं कदापि स्वपरिवारात् दूरं गत्वा विदेशे निवेशं न करिष्यामि। अहं मम परिवारं बहु प्रेम करोमि , अहं संयुक्तकुटुम्बस्य अस्मि | मम पितामहपितामहौ नैतिकता अनुभवैः सह स्वकथां कथयन् आनयत् | मम मातापितरौ मम स्वरीत्या जीवनस्य अनुभवाय पक्षं दत्तवन्तौ तथा च भ्राता मम जीवने प्रथमः शिशुः इति कारणेन शिशुं कथं वर्धयितव्यम् इति शिक्षितवान्।