सदस्यः:2231517saanvi

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ब्रिटिशसाहित्यम्[सम्पादयतु]

ग्रेट् ब्रिटेनस्य उत्तरायर्लैण्डस्य च संयुक्तराज्यस्य, आइल् आफ् मेन्, चैनलद्वीपस्य च साहित्यम् अस्ति ।इङ्ग्लैण्ड्-स्कॉट्लैण्ड्-देशयोः साहित्यस्य विकासे आयरिश-लेखकानां महत्त्वपूर्णः भागः अस्ति ।विश्वस्य अन्येभ्यः देशेभ्यः अपेक्षया यूनाइटेड् किङ्ग्डम्-देशे प्रतिव्यक्तिं अधिकानि पुस्तकानि प्रकाश्यन्ते ।[सम्पादयतु]

आङ्ग्ल-सैक्सन-जनानाम् आगमनम्(४४९-१०६६ इति)[सम्पादयतु]

पुरातन-आङ्ग्ल-साहित्यं अथवा आङ्ग्ल-सैक्सन-साहित्यं, आङ्ग्ल-सैक्सन-इङ्ग्लैण्ड्-देशे पुरातन-आङ्ग्लभाषायां लिखितं जीवितं साहित्यं, इङ्ग्लैण्ड्-देशे सैक्सन-जनानाम् अन्येषां जर्मनिक-जनजातीनां निवासात् आरभ्य, समाविष्टं भवति|एतेषु कृतीषु महाकाव्यं, हगियोग्राफी, प्रवचनं, बाइबिल-अनुवादः, कानूनी-कृतयः, इतिहासः, पहेलीः इत्यादयः विधाः सन्ति । समग्रतया तस्य कालस्य प्रायः ४०० पाण्डुलिप्याः जीविताः सन्ति ।प्रारम्भिक-आङ्ग्ल-संस्कृतौ मौखिक-परम्परा अतीव प्रबलः आसीत्, अधिकांशः साहित्यिक-कृतयः प्रदर्शनार्थं लिखिताः आसन् ।एवं महाकाव्य-काव्याः अतीव लोकप्रियाः आसन्, बियोवुल्फ-सहिताः केचन वर्तमानकालपर्यन्तं जीविताः सन्ति|प्रायः सर्वे आङ्ग्ल-सैक्सन-लेखकाः अनामिकाः सन्ति ।इतिहासग्रन्थेषु ऐतिहासिकसाहित्यिकलेखानां श्रेणी आसीत्, तस्य उल्लेखनीयं उदाहरणं आङ्ग्ल-सैक्सन-वृत्तान्तः अस्ति ।

उत्तर मध्ययुगीन साहित्य: (1066-1500)[सम्पादयतु]

उत्तरमध्ययुगीनकाले आङ्ग्लभाषायाः नूतनं रूपं विकसितम् यत् अधुना मध्याङ्ग्लभाषा इति नाम्ना प्रसिद्धम् ।एतत् प्रारम्भिकं रूपं यत् आधुनिकपाठकानां श्रोतृणां च बोधगम्यम् अस्ति।मध्य-आङ्ग्ल-बाइबिल-अनुवादाः, विशेषतः विक्लिफ्-इत्यस्य बाइबिल-अनुवादाः, आङ्ग्लभाषां साहित्यिकभाषारूपेण स्थापयितुं साहाय्यं कृतवन्तः ।विक्लिफ् इत्यस्य बाइबिलम् अधुना मध्य-आङ्ग्लभाषायां बाइबिल-अनुवादानाम् एकस्य समूहस्य नाम अस्ति यत् जॉन् विक्लिफ् इत्यस्य निर्देशने, अथवा तस्य प्रेरणानुसारं निर्मितम् आसीत्|आङ्ग्लसाहित्यस्य पिता इति प्रसिद्धः जेफ्री चौसर (लगभग १३४३ – १४००) मध्ययुगस्य महान् आङ्ग्लकविः इति व्यापकतया मन्यते, वेस्टमिन्स्टर्-मठस्य कविकोणे दफनः प्रथमः कविः आसीत्|अद्यत्वे चौसरः मध्य-आङ्ग्लभाषायां लिखितानां कथासङ्ग्रहस्य द कैण्टर्बरी-टेल्स् इत्यस्य कृते प्रसिद्धः अस्ति ।यदा इङ्ग्लैण्ड्देशे प्रबलाः साहित्यभाषाः फ्रेंचभाषा, लैटिनभाषा च आसन्, तस्मिन् काले लोकभाषायाः मध्य-आङ्ग्लभाषायाः वैधतायाः विकासे चौसरः महत्त्वपूर्णः व्यक्तिः अस्ति|महिलालेखकाः अपि सक्रियताम् आचरन्ति स्म, यथा १२ शताब्द्यां मारी डी फ्रांस्, १४ शताब्द्याः आरम्भे नॉर्विच्-नगरस्य जूलियन् च ।

मध्ययुगीन नाटक[सम्पादयतु]

चमत्कार-रहस्य-नाटकानि मध्ययुगीन-युरोप-देशस्य प्रारम्भिकेषु औपचारिकरूपेण विकसितेषु नाटकेषु अन्यतमम् अस्ति ।रहस्यनाटकानि चर्च-मन्दिरेषु बाइबिल-कथानां प्रतिनिधित्वं तत्सहितं प्रतिध्वनि-गीतेन सह सारणीरूपेण केन्द्रीकृतानि आसन् ।१० शताब्द्याः १६ शताब्द्याः यावत् तेषां विकासः अभवत्, व्यावसायिकनाट्यस्य उदयेन अप्रचलितत्वात् पूर्वं १५ शताब्द्यां लोकप्रियतायाः उच्चतां प्राप्तवन्तः|

पुनर्जागरण काल: (1500 –1660)[सम्पादयतु]

पुनर्जागरणशैली विचाराः च इङ्ग्लैण्ड-स्कॉटलैण्ड्-देशयोः प्रवेशं मन्दं कृतवन्तः, एलिजाबेथ-युगं (१५५८–१६०३) प्रायः आङ्ग्लपुनर्जागरणकालस्य ऊर्ध्वता इति गण्यते|इटालियनसाहित्यप्रभावाः ब्रिटेनदेशे आगताः : सोनेट्रूपस्य आङ्ग्लभाषायां प्रवर्तनं १६ शताब्द्याः आरम्भे थोमस व्याट् इत्यनेन कृतम् ।मुद्रणस्य प्रसारेण सम्पूर्णे ब्रिटेन-आयरलैण्ड्-देशयोः साहित्यस्य प्रसारणं प्रभावितम् ।सुधारणा अभिजातवर्गस्य कृते लोकभाषाः लिटर्जिकलभाषारूपेण स्थापिताः इति बहुकालानन्तरं लैटिनभाषा शिक्षणभाषारूपेण निरन्तरं प्रचलति स्म ।

रोमांटिकतावाद: 1798-1837[सम्पादयतु]

रोमान्टिकवादः एकः कलात्मकः, साहित्यिकः, बौद्धिकः च आन्दोलनः आसीत् यस्य उत्पत्तिः १८ शताब्द्याः अन्ते यूरोपे अभवत् ।रोमान्टिककालः इङ्ग्लैण्डदेशे प्रमुखसामाजिकपरिवर्तनेषु अन्यतमः आसीत्, यतः ग्राम्यक्षेत्रस्य जनसंख्यानिवृत्तिः, अतिसङ्कीर्ण औद्योगिकनगरानां तीव्रविकासः च अभवत्, यत् मोटेन १७८५ तमे वर्षे १८३० तमे वर्षे च मध्ये अभवत्|एतावता जनानां आन्दोलनं कृषिक्रान्तिः औद्योगिकक्रान्तिः च इति द्वयोः प्रमुखशक्तयोः कारणम् आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2231517saanvi&oldid=482702" इत्यस्माद् प्रतिप्राप्तम्