सदस्यः:2240561Bhuvanrajk/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भुवन राज के
जन्म १९ जानवर २००४
बेङ्गळूरु नगरे
देशीयता भारथिय

व्यक्तिगतसूचनाः[सम्पादयतु]

भुवन राज के नाम मम नवदशवर्षीयः। अहं कर्णाटकराज्यस्य बेङ्गलूरुनगरे मम मातापितृभिः सह निवसति। वयं द्वौ भ्रातरौ अहं च ज्येष्ठः। मम पिता कुमार् राजा सः कार्यं करोति तथा मम माता उमा गृहिणी । मम भ्राता किशनः अस्ति, सः बेङ्गलूरुनगरस्य प्रार्थनाविद्यालये नवमे कक्षायां पठति। मम मित्राणि ये सदा भवन्ति, येषां सह अहं विचारान् वितरितुं, विनोदं कर्तुं च शक्नोमि। अस्माकं भिन्नाः मार्गाः सन्ति चेदपि वयं सर्वे विद्यालयदिनात् एव एकत्र स्मः।

शिक्षा:[सम्पादयतु]

अहं बेङ्गलूरुनगरस्य प्रार्थनाविद्यालये विद्यालयशिक्षणं सम्पन्नवान्। अहं विज्ञानं गणितं च अतीव प्रवृत्तः आसम्। अतः, अहं विद्यालयं समाप्त्वा मम अग्रे अध्ययनरूपेण विज्ञानं चिनोमि। तथा आरएनएस पीयू महाविद्यालये सम्मिलितः भूत्वा भौतिकशास्त्रं, रसायनशास्त्रं, गणितं, जीवविज्ञानं च (पीसीएमबी) विषयरूपेण अध्ययनं कृतवान् । पश्चात् मया जीवविज्ञानस्य प्रति रुचिः संकुचिता यतः मम बाल्यकालात् एव प्रकृतौ वन्यजीवेषु च रुचिः आसीत् तथा च बेङ्गलूरुनगरस्य। क्रैस्ट् विश्वविद्यालये बीएससी रसायनशास्त्रे, वनस्पतिशास्त्रे, प्राणीशास्त्रे (सीबीजेड्) सम्मिलितवान्। यद्यपि अहं साधारणः छात्रः अस्मि तथापि प्राणिविज्ञानं मम प्रियः विषयः अस्ति। इदानीं यदा अहं द्वितीयसत्रे अस्मि तदा अहं स्वस्य विषये अधिकं ज्ञातवान्, अहं किं यथार्थतया मूल्यं ददामि, मम शिक्षणशैली, एतानि सर्वाणि मम करियर-लक्ष्यैः सह कथं सम्बद्धानि इति च। अहं क्रैस्ट् विश्वविद्यालयस्य ग्रीन आर्मी समूहे अपि सम्मिलितवान् यत्र अहं नूतनैः जनानां सह संवादं कर्तुं शक्नोमि, शिक्षितुं च शक्नोमि। प्रकृतिसंरक्षणे सर्वोत्तमप्रयत्नः कर्तुं महत्त्वाकांक्षा मया विकसिता, प्रकृतेः सौन्दर्यस्य रक्षणाय, तस्य विषये च ज्ञातुं पक्षिविज्ञानक्षेत्रे प्रवेशं कर्तुम् इच्छामि।

हव्यासाः रुचिः च[सम्पादयतु]

वन्यजीवि[सम्पादयतु]

अहं साहसिकः व्यक्तिः अस्मि यः आव्हानानि स्वीकृत्य प्रकृतेः अन्वेषणार्थं पृथिव्यां परिभ्रमणं कर्तुं रोचते तथा च अधिकं अवगन्तुं सौन्दर्यम्। अहं प्रत्येकं प्राणिनं प्रति आकृष्टः अस्मि यथापि सः लघुतमेभ्यः वनस्पतिभ्यः बृहत्तमेभ्यः यावत् । पृथिव्याः प्रत्येकं पक्षं सुन्दरं मन्ये। अहं घण्टान् यावत् पश्यन्, भिन्न-भिन्न-जातीयान् परिचययन्, शब्दान् अभिलेखयन्, छायाचित्रं गृहीत्वा, तेषां व्यवहारं, निवासस्थानं च अवलोकयन् व्यतीतवान् । अहं अधिकांशैः भृङ्गैः, सर्पैः, वनस्पतिभिः, वृक्षैः, मकरैः, कीटैः, पक्षिजातैः च प्रसिद्धः अस्मि । अहं नियमितरूपेण वने, तृणभूमिषु, जलपिण्डेषु च बहिः गत्वा निवासस्थानं, जातिः च अन्वेष्टुं गच्छामि ।

पक्षिदर्शनम्[सम्पादयतु]

सर्वेषु प्राणिषु पक्षिणः मम कृते अत्यन्तं रोमाञ्चकाः सन्ति । मम मित्रेण विकासेन विद्यालये पक्षिविवरणस्य परिचयः कृतः, यत्र वयं अन्यैः मित्रैः सह पक्षिदर्शनार्थं, प्रकृतियात्रायै च बहिः गन्तुं आरब्धाः। वयं अवलोकितानां पक्षिणां सूचीं कृत्वा एतत् दत्तांशं पक्षिपालनमञ्चेषु योगदानं दद्मः। वयं दलस्य सदस्यैः सह पक्षिसर्वक्षणयोः अपि भागं गृहीतवन्तः। वयं बहवः जनाः पक्षिप्रेक्षणस्य रुचिं लभन्ते, तेषां सह यात्रां कृतवन्तः च । वयं नियमितरूपेण बेङ्गलूरु-नगरस्य परितः पक्षि-भ्रमणार्थं वा प्रकृति-यात्रायै गच्छामः, तस्य निवासस्थानं, प्रजातीनां परिमाणं च पश्यन् अनेकानि सरोवराणि, वनानि च गच्छामः । अस्माकं बेङ्गलूरुनगरे पक्षिणां विशालः समुदायः अस्ति ये नियमितरूपेण बेङ्गलूरु-नगरे परितः च भ्रमणं कुर्वन्ति । मया प्रायः अशीतिशतं भिन्नाः पक्षिजातयः अवलोकिताः, कर्णाटकराज्ये आन्ध्रप्रदेशराज्यम् च प्रायः द्विशतत्रिंशत् जातिः अवलोकिताः, येषु काश्चन दुर्लभाः जातिः अपि अन्तर्भवति स्म पक्षिदर्शनम् अस्मान् मानसिकरूपेण सक्रियं करोति, अस्मान् स्फूर्तिं च अनुभवति। तथा च मम छायाचित्रणस्य रुचिः वस्तुतः पक्षिदर्शनणेन एव आरब्धा।

उद्यानकार्यम्[सम्पादयतु]

चटपटी-उद्यानं तत्रैव अस्ति यत्र अहं मम दैनन्दिनं तनावं दूरं कृत्वा विविधैः वनस्पतिभिः सह समयं व्यतीतुं शक्नोमि ये बहवः कीटाः पक्षिणः च आकर्षयन्ति । चित्रपतङ्ग प्रायः अमृतस्य कृते आगच्छन्ति तथा च तेषां गृहस्थवनस्पतिः यत्र ते अण्डानि दातुं शक्नुवन्ति तथा च अहं तेषां सम्पूर्णं जीवनचक्रं अवलोकयिष्यामि। मम चटके जलपात्रम् अस्ति यत् अनेके पक्षिणः आकर्षयति यत्र ते स्नानं कृत्वा तृष्णां पूरयन्ति। मया मम चटपटी-उद्याने ओषधीभ्यः फलवृक्षपर्यन्तं अशीतिः वनस्पतिजातयः पोषिताः । ऋतुपुष्पपुष्पैः फलैः सह।

पशु:[सम्पादयतु]

बाल्यकालात् एव गृहपशुभिः पालतूपजीविभिः सह महत् समयं यापयति। अहं नियमितरूपेण पशुपालनक्षेत्राणि गत्वा गोवत्सैः सह घण्टाभिः यावत् समयं यापयामि स्म, तान् पालयन्, शोधयन्, पोषयन् च । तथा च शुकः, शशः, कच्छपः, श्वाः इत्यादयः विविधाः पालतूपजीविनः आसन् ये मयि अतीव आसक्ताः आसन्। मम एकः पालतूकुक्कुरः अस्ति यस्य नाम बिग्गी अस्ति, सः अपि मम परिवारस्य महत्त्वपूर्णः सदस्यः अस्ति। तस्य सह समयं व्यतीतुं मम बहु रोचते।

प्राचीनभारतीया शिल्पकला[सम्पादयतु]

प्राचीनमन्दिरशिल्पानि अपि मां मोहयन्ति, येषु अस्माकं पूर्वजानां कला संस्कृतिः च दृश्यते । इतिहासपूर्णेषु मन्दिरभित्तिषु तानि सुन्दराणि उत्कीर्णानि पश्यन् मम जिज्ञासा भवति। एतादृशानि प्राचीनस्थानानि गत्वा तानि अन्वेष्टुं मम रोचते।

खगोलशास्त्रम्[सम्पादयतु]

ग्रहतारकपरामर्शार्थं निशाकाशं पश्यन् बहुरात्राः मया व्यतीताः । अन्तरिक्षस्य आकाशपिण्डानां गतिं छायाचित्र्य अवलोकनेन च । सूर्यास्तः सूर्योदयः च मम कृते रङ्गिणः प्रतिमानाः अतीव आकर्षकाः सन्ति ।

अन्ये[सम्पादयतु]

मम विविधाः शौकाः सन्ति येषु, मम सर्वाणि सुन्दराणि स्मृतयः गृहीतुं छायाचित्रणम्। अहं प्रायः वन्यजीवस्य छायाचित्रणं करोमि। कर्नाटकसङ्गीतं श्रोतुं अपि मम बहु रोचते . अहं सर्वविधं कर्णाटवाद्यं बहु रोचयामि, यस्मिन् वेनु, वायलिन, मृदङ्गः च मम प्रियाः सन्ति, यद्यपि अहं किमपि वादयितुं न जानामि, परन्तु ज्ञातुं जिज्ञासुः अस्मि। मम प्रियतमः रागः आनन्द भैरवी अस्ति। मम कृते सङ्गीतं शान्तिवत् भवति, मां शिथिलं करोति च। भारतीयमिष्टान्नं खादितुम् मम बहु रोचते, मधुरव्यञ्जनानां स्वकीयशैल्याः पाकं च मम रोचते। मम प्रियं मधुरं नुस्खा पायसा अस्ति। तथा च मम अन्ये केचन शौकाः यथा चित्रकला, चित्रकला, अद्वितीयवस्तूनाम् संग्रहणं च। अहं विविधानि वस्तूनि सङ्गृह्णामि, विभिन्नानां पक्षिपक्षिणां, विभिन्नस्थानानां शिलानां, भिन्नयुगस्य मुद्राणां च संग्रहाः सन्ति । [१]

  1. https://en.wikipedia.org/wiki/India