सदस्यः:2240563samarth/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्थूलाक्षरैः युक्तः भागः

आत्मनः विषये[सम्पादयतु]

मम नाम समर्थः। अहं १९ वर्षीयः अस्मि।अहं बेङ्गलूरुनगरस्य अस्मि।अहं ख्रीष्टविश्वविद्यालये अध्ययनं करोमि। अहं यः पाठ्यक्रमः करोमि सः CBZ इत्यत्र विज्ञानस्नातकः अस्ति, अर्थात् रसायनशास्त्रं, वनस्पतिशास्त्रं, प्राणिविज्ञानं च।अहं बेङ्गलूरुनगरस्य अस्मि, ख्रीष्टः इत्यत्र सम्मिलितुं पूर्वं सेण्ट् पौलस्य आङ्ग्लविद्यालयः इत्यत्र अध्ययनं कृतवान्।मम कुटुम्बं मम माता, पिता, एकः भ्राता, मम भ्राता च अस्ति ।मम माता गैरसरकारीसंस्थां चालयति, मम पिता व्यापारी अस्ति, मम भ्राता वास्तुकलाशास्त्रस्य अध्ययनं करोति।मम माता मम कृते सर्वदा प्रेरणादायी एव अस्ति। सा मम निरपेक्ष आदर्शः अस्ति, अहं तस्याः सदृशः भवितुम् यथार्थतया आकांक्षामि। अतः अहं तस्याः नियमान् सिद्धान्तान् च अनुसृत्य सर्वदा प्रयतन्ते ।

समर्थः
जन्म १३/०५/२००४
बेङ्गलूरुनगर
देशीयता भारतीयः

परिवारं[सम्पादयतु]

अपि च, यथा वयं परिवारस्य विषये वदामः, तथैव अस्माकं जीवने येषां विषये वयं चिन्तयामः, ते अस्माकं मित्राणि सन्ति। मित्राणां योगदानं च कदापि उपेक्षितं न भवेत्। मम पृष्ठं सर्वदा मम कतिपयानां मित्राणां भवति ये मया सह सन्ति, स्थूलकृशयोः माध्यमेन। विद्यालयदिनेषु अपि अहं सर्वदा मित्रैः आत्मनः आविष्कारार्थं प्रेरितः आसम् ।अन्ये विविधाः जनाः सन्ति येभ्यः अहं जीवने प्रेरणाम् आकर्षयामि। तेषु केचन सन्ति, नेल्सन मण्डेला च गान्धी, ये शान्तिस्य महान् वाहकाः आसन्, रोनाल्डो, एकः अद्भुतः फुटबॉलक्रीडकः यः कदापि न त्यक्तुं भावनां प्रेरयति तथा च कान्ये वेस्ट्, एकः गायकः कलाकारः च यः मां भिन्नरूपेण चिन्तयितुं चिन्तितवान्।

शौकाः रुचिः च[सम्पादयतु]

अहं पशून् प्रेम करोमि तथा च प्राणिविज्ञानक्षेत्रे शोधं कर्तुं आकांक्षामि। पशुषु अहं विशेषतः सर्पान् प्रेम करोमि, अहं अनुभवामि यत् ते दुर्बोधाः प्रा णिनः सन्ति तथा च जनानां तेषां विषये अधिकं शिक्षिततायाः आवश्यकता वर्तते।मत्स्यान् जलीयस्तनधारीन् च मम बहु रोचते। मम गृहे विविधाः पालतूपजीविनः सन्ति, तेषु बिडालः शतशः मत्स्याः च सन्ति, मत्स्यपालनं मत्स्यपालनं च मम रुचिषु अन्यतमम् अस्ति।तदतिरिक्तं अहं सर्वदा बहिः क्रियाकलापानाम् कृते उत्थितः अस्मि, भवेत् तत्, पदयात्रा, पदयात्रा, शिविरं वा। अहं कर्णाटकस्य सर्वत्र विविधपदयात्रासु पदयात्रासु च अभवम् नियमितरूपेण शिविरं कृत्वा जालतः बहिः गत्वा वन्यस्य अन्वेषणं करोमि। इदं मां प्रकृत्या सह एकं अनुभवति तथा च मम मूलैः सह उत्तमरीत्या सम्बद्धतां प्राप्तुं साहाय्यं करोति यतः मम विश्वासः अस्ति यत् वयं सर्वे एकदा जङ्गलानां आसन् तथा च एकदा वन्यपशवः आसन् न तु परिष्कृतं संस्करणं यत् वयं अधुना स्मः।क्रीडा अन्यत् क्षेत्रम् अस्ति यस्मिन् मम रुचिः अस्ति अहं फुटबॉल, क्रिकेट् तथा च किञ्चित् बास्केटबॉल, बैडमिण्टन च क्रीडामि। अहं फुटबॉल, क्रिकेट् तथा च किञ्चित् बास्केटबॉल, बैडमिण्टन च क्रीडामि। अहं शतरंजं, टेबलटेनिस् च क्रीडामि। मम केचन प्रियाः क्रीडाव्यक्तित्वं कोहली, , कोनर् मेक्ग्रेगर इत्यादयः सन्ति । अहं फिटनेसस्य विषयं बहु गम्भीरतापूर्वकं गृह्णामि तथा च तस्मिन् स्पॉट् महत्त्वपूर्णां भूमिकां निर्वहति। तया सह क्रीडा अन्येषां मध्ये अनुशासनं, धैर्यं, समयपालनं च इत्यादयः विविधाः सद्गुणाः अपि शिक्षयति । अस्मान् व्यायामस्य उत्तमं स्रोतः अपि प्रदाति, अस्माकं शरीरस्य दृढीकरणे च साहाय्यं करोति ।एकं वस्तु मम आकांक्षा अस्ति विश्वस्य यात्रा, मम बाल्टीसूचौ बहुविधवस्तूनाम्। यात्रा परिवर्तनशीलधारणानां साधनं भवति तथा च पारम्परिकचिन्तनपद्धत्याः पलायनम् अस्ति तथा च अन्ततः आत्मसमृद्धिं जनयिष्यति। अतीव विनयप्रदः अनुभवः अपि अस्ति तथा च अस्मान् भेदानाम् मूल्याङ्कनं कर्तुं समर्थं करोति, अस्माकं मनः उद्घाटयति च। अहं विश्वस्य सर्वेभ्यः भोजनेभ्यः, विभिन्नेभ्यः भोजनेभ्यः च आकृष्टः अस्मि । विश्वस्य विभिन्नभागेभ्यः भोजनं तस्य स्थानस्य सांस्कृतिकधार्मिकप्रत्ययानां प्रतिबिम्बरूपेण कार्यं करोति । भोजनस्य एकः अद्वितीयः आयामः अस्ति यत् सामग्रीभिः अथवा सज्जीकरणशैल्याः माध्यमेन नित्यं नवीनतायाः सम्भावना । भोजनस्य कला अधुना संलयनव्यञ्जनानां, नवीनानाम्, नूतनानां व्यञ्जनानां च माध्यमेन विकसिता अस्ति ।

निगमन[सम्पादयतु]

अहं एतत् वदन् समाप्तुं इच्छामि यत् अहं यत् जीवनं जीवामः तस्य कृते अहं कियत् कृतज्ञः अस्मि। अस्माभिः कृतज्ञतां निरर्थकं च भवितुम् अर्हति तथा च प्रतिदिनं सुन्दरं प्रातःकाले जागरणं आशीर्वादः इति मन्यते तथा च जीवनं यत् अस्माकं महत्तमं दानं वर्तते यत् वयं कदापि प्राप्नुमः। [१] [२] [३]  [४]                                                                                        

  1. https://en.wikipedia.org/wiki/Bangalore
  2. https://en.wikipedia.org/wiki/Cricket
  3. https://en.wikipedia.org/wiki/Badminton
  4. https://en.wikipedia.org/wiki/Karnataka