सदस्यः:2240564vikas/गीजागा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुगृहपक्षि[सम्पादयतु]

सुगृह
Male of race philippinus displaying at nest
Male of race philippinus displaying at nest
Female of race philippinus
Female of race philippinus
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Aves
गणः Passeriformes
कुलम् Ploceidae
वंशः Ploceus
जातिः P. philippinus
द्विपदनाम
Ploceus philippinus
(Linnaeus, 1766 )

सुगृहपक्षि[१] प्लासिडे कुटुम्बस्य पक्षी अस्ति । बुनकरपक्षी इति उपनामना अपि ज्ञायते । अयं पक्षी प्लोसियसजातेः अस्ति । एते पक्षिणः तृणभूमिषु, कृषिक्षेत्रेषु, स्क्रबेषु, गौणवृद्धिषु च समूहेषु दृश्यन्ते, पत्रेभ्यः बुनेषु बेलनीडेषु प्रसिद्धाः सन्ति एते नीडसमूहाः प्रायः कण्टकवृक्षेषु तालवृक्षेषु वा दृश्यन्ते, प्रायः जलसमीपे वा यत्र शिकारीः सुलभतया न प्राप्नुवन्ति तत्र नीडाः निर्मिताः भवन्ति ते स्थानीय-ऋतुगत-गति-प्रवणाः भवन्ति ये स्व-परिधि-मध्ये व्यापकाः सामान्याः च सन्ति, मुख्यतया वर्षायाः, अन्न-उपलब्धतायाः च प्रतिक्रियारूपेण

गुणाः[सम्पादयतु]

ते चटका प्रमाणाः (१५ से.मी.) भवन्ति, तेषां अप्रजननपक्षिषु पुरुषः स्त्री च स्त्रीशृगालसदृशः भवति । तेषां स्थूलः शङ्कुरूपः चोंचम्, ह्रस्वः चतुष्कोणपुच्छः च भवति । अप्रजननशीलाः पुरुषाः मादाः च समानाः सन्ति : उपरि भूरेण रेखायुक्ताः, अधः साधारणाः श्वेताः, नेत्रगोलकाः दीर्घाः, बिलकाष्ठवर्णाः । प्रजननशीलानाम् पुरुषपक्षिणां मुकुटं उज्ज्वलं पीतं,कृष्णवर्णीयं काफीवर्णीयं चोंचम्, पीतवर्णीयं कृष्णवर्णीयं ऊर्ध्वभागं च भवति ।

आवासः[सम्पादयतु]

सुगृहपक्षिणः कृषिमैदानीषु निवसन्ति । प्रायः समूहेषु । एतेषां पक्षिणां व्याप्तिः भारते, पाकिस्ताने, श्रीलङ्कादेशे, बर्मादेशे च अस्ति | एतेषु प्रवासप्रक्रिया अपि अन्तर्भवति । प्रायः बृहत्समूहाः केवलं धानादिधान्यक्षेत्राणां समीपे एव भवन्ति ये कटिताः सन्ति । कदाचित् पक्वं स्तनं दूषयति । मे मासतः सेप्टेम्बरमासपर्यन्तं नीडस्य ऋतुः भवति, यः मानसूनऋतुः, धानस्य वा दवस्य वा फलानां कटनेन सह सङ्गच्छते । सुगृह पक्षिणः नीडनिर्माणे महतीं बुद्धिं निपुणतां च दर्शयन्ति । प्रायः नदी, सरोवरजले, नतवृक्षशाखासु, प्लवमानशाखान्तेषु वा जलवृद्धवनस्पतिमध्ये वा नीडं निर्मान्ति नीडनिर्माणार्थं शुष्कतृणानां उपयोगः भवति ।

प्रजननम् नीडनिर्माणम् च[सम्पादयतु]

तेषां चञ्चुपदानां उपयोगेन नीडं निर्माय पक्षं च फडफडयितुंद्रष्टुं महान्। नीडाः कलशसदृशाः भवन्ति। अस्य त्रिभागः, लम्बमानः भागः, विस्तृतः गोलभागः यत्र अण्डानि स्थापयन्ति, दीर्घः ऋजुः प्रवेशभागः च भवति। प्रवेशः अधोमुखः अस्ति । प्रजननक्षेत्रस्य तलभागः कच्चा मृत्तिकाभिः आवृतः भवति । पुरुषस्य नीडनिर्माणस्य दायित्वं भवति, स्त्री अण्डपोषण दायित्वं भवति । प्रायः एकः पुरुषपक्षी अनेकस्त्रीपक्षिभिः सह सम्बद्धः भवति ।

बुनकरपक्षिणः स्त्रीणां आकर्षणस्य विशेषसामर्थ्यं भवति । पुरुषः स्त्रियाः कृते स्वजातेः विशिष्टं अर्धनिर्मितं नीडं दर्शयति । यदि सम्मतं भवति तर्हि पुरुषः नीडस्य शोधनं कृत्वा प्रजननं करिष्यति । यदि न तर्हि पुरुषः नीडं त्यक्त्वा अन्यं नीडं कृत्वा स्त्रियाः दर्शयति, प्रक्रिया च निरन्तरं भवति । एवं बुनकरपक्षिनीडस्थलेषु बहवः अर्धनिर्मिताः नीडाः दृश्यन्ते । पुरुषः सङ्गतिं प्राप्य एव नीडं समाप्तं करोति । स्त्री पक्षी प्रायः द्वौ चत्वारि च श्वेतम् अण्डानि ददति, प्रायः १४ तः १७ दिवसान् यावत् तान् सेवति । पुरुषाः कदाचित् पिण्डिकानां भोजने सहायतां कर्तुं शक्नुवन्ति । प्रायः १७ दिवसेभ्यः अनन्तरं पिण्डिकाः नीडात् निर्गच्छन्ति । स्त्रीणां सह संभोगं कृत्वा पुरुषः अन्येषु आंशिकरूपेण निर्मितनीडेषु अन्यस्त्रीणां सम्मुखीकरणं करोति । अन्तरविशिष्टं संतानपरजीवीत्वं ज्ञायते अर्थात् स्त्रीषू परनीडेषु अण्डानि स्थापयन्ति । एतेषां पक्षिणां एषः अद्वितीयः व्यवहारः भारतीयपक्षिपुरुषः सलीम अली इत्यनेन विश्वे प्रवर्तितः | सलीम अली इत्यस्य प्रमुखेषु वैज्ञानिकयोगदानेषु एतत् अन्यतमम् अस्ति ।

आहारः[सम्पादयतु]

ते प्रायः शाकाहारिणः भवन्ति, कदाचित् कीटान् खादन्ति च | प्रजननकाले पुरुषः "ची ची" इति उद्घोषयन् स्त्रियं दीर्घकालं यावत् अनुधावति ।

संस्कृतिषु[सम्पादयतु]

  • भारते एकः व्यापकः लोकप्रत्ययः अस्ति यत् सुगृहपक्षि प्रभाकीटान् पङ्केन नीडभित्तिषु लसयति येन रात्रौ नीडस्य अन्तः प्रकाशः भवति ।
  • पूर्वकाले भारते पथिकर्तृभिः मनोरञ्जनाय बया-बुनकरः प्रशिक्षितः आसीत् । ते स्वप्रशिक्षकाणां आज्ञानुसारं वस्तूनि उद्धर्तुं शक्नुवन्ति स्म । ते क्रीडातोपं, तारमणिप्रहारं, मुद्रादिकं ग्रहणं कर्तुं प्रशिक्षिताः आसन् ।

[[वर्गः:पक्षिणः]]

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

  1. Linke, E. (1997). BIRDS IN SANSKRIT LITERATURE : SANSKRIT-ENGLISH INDEX. Annals of the Bhandarkar Oriental Research Institute, 78(1/4), 121–141 https://sa.wikisource.org/wiki/Birds_in_Sanskrit_literature
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2240564vikas/गीजागा&oldid=478948" इत्यस्माद् प्रतिप्राप्तम्