सदस्यः:Esperantysta Druhomił

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नमस्ते 🙏! मातृभाषारूपेण पोलॅण्ड्-भाषां ब्रवीमि ।

योजकस्य भाषासामर्थ्यम्
sa-3एषः उपयोजकः उत्तमतया-संस्कृतेन लेखितुं शक्नोति।
en-2This user is able to contribute with an intermediate level of English.
hi-1 यह सदस्य हिन्दीभाषा का प्रारम्भिक स्तर का ज्ञान रखते हैं।
भाषानुगुणं योजकाः अन्विष्यन्ताम्


पोलॅण्ड्-भाषायाः संयुक्ताक्षराणाम् अक्षराणां च उच्चारणम्[सम्पादयतु]

  • a - आ
  • ą - ओं, ओ(म्/न्)
  • b - ब्
  • c - त्स्
  • ch - ख़्
  • cz - च्
  • ć - च्
  • d - द्
  • dz - द्ज़्
  • dź - ज्
  • dż - ज्
  • e - ए
  • ę - एं, ए(म्/न्)
  • f - फ़्
  • g - ग्
  • h - ख़् / ह्
  • i - इ, (स्वरस्य पुरः) य्
  • j - य्
  • k - क्
  • l - ल्
  • ł - व् / ल्
  • m - म्
  • n - न्
  • o - ओ / अॉ
  • ó - उ
  • p - प्
  • r - र्
  • rz - झ्, श्
  • s - स्
  • ś - श्
  • sz - ष् / श्
  • t - त्
  • u - उ
  • w - व्, (क्, ख़्, च्, त्, प्, स् इत्यस्य पुरः) फ़्
  • y - इ
  • z - ज़्
  • ź - झ्
  • ż - झ्

पोलॅण्ड्-भाषायाः शब्दानां प्रतिलेखस्य उदाहरणानि - ज्ञाताः पोलॅण्ड्-देशीयाः जनाः[सम्पादयतु]

  • Andrzej Duda - आन्द्झेइ दुदा
  • Józef Piłsudski - युज़ेफ़् पिल्सुद्स्कि
  • Lech Wałęsa - लेख़् वालेंसा (लेख़् वावेंसा)
  • Maria Skłodowska-Curie - मार्या स्क्लोदोफ़्स्का क्युरि (परन्तु क्युरि इतीदं फ्रांस-भाषात् कुलनाम अस्ति)
  • Mikołaj Rej - मिकोलै रेइ
  • Rafał Trzaskowski - राफ़ाल् त्शास्कोफ़्स्कि
  • Robert Lewandowski - रोबेर्त् लेवान्दोफ़्स्कि
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Esperantysta_Druhomił&oldid=473421" इत्यस्माद् प्रतिप्राप्तम्