सदस्यः:Gunadala Poorna Rama Chandra/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


'मम परिचय:'

मम नाम  पूर्ण रम चन्द्र । अहं अन्ध्रा प्रदेशह आगत अस्मि । मम मातृभाषा तेलुगु ।  अहं क्राइस्ट मानित विस्वविद्यलये स्नातकविभागे पटअन्ति अस्मि ।  अहं नरयन ऐ . ए.यस अखाडेमि पदवी पुर्य शिक्षण प्राप्तयती ।  मम प्रोदशाला शिक्षणं रैसिन्ग सन हैस्कूल  वरन्गल अभवत् ।  मम मातापितरो मुरलिमोहन तथा तिरूमला देवि । मम एकः सोदरह लिकिथ् इति ।  सा १० मूलवर्ग पटअन्ति अस्ति । मम कुटुम्बे चत्वारः सभ्यः विध्यन्ते - मम पिता, मम माता, मम सोदरः च इति त्रयः सभ्याः मां विहाय । आवयोः जनकः गृहे एव नौ पाटयथि ।  आवयोः पिय्हरौ आवां आरक्षतः । तौ आवाभ्यां स्वस्थियप्रधं भोजनं , सुन्दराणि वस्थ्राणि , सुशिक्षां, च प्रय्च्छत: ।   वर्य सर्वे सहिताः एव रात्रिभोजनेम्कुर्मः ।    अस्माकं कुटुम्बं सुकमयं ।   मम दिनचर्यः प्रातः काले षड्वरदिन समये अहं शघनत्यगं करोति ।    ततः अहं दन्तधावनम् मुखप्रक्षालनं च करोमि ।  तत्पस्रात् रनानम् क्रुत्वा अहम् ईशवरस्मरनम् करोति । ततः प्रतरभ्यम् क्रुत्वा अहम् द्विघतटीपर्यन्तम् स्वाघ्पयम् अनुतिष्टामि । ततः भोगनानन्तरम् विद्यलयम् गचमि । विध्यलयः प्रारम्भः मध्यान्हे द्वादशवादने भवति , संध्याकाले षड्वादन्समये च समापनम् भवति । विध्यालये विदिधन् पटामि । ततः अहम् गोहम् प्रतिनिवर्ते भक्षयमि च । तदतरम् घटिकपर्यन्तम् क्रिडाड्गने खेलामि । अष्टवादनसमये च अहम् रात्रि भिगन करोमि । तत्परात अहम् स्वाद्यायम् कृत्वा दक्षवादनसमये निद्राधीनः भवमि ।

'विद्यालयः'

मम विद्यालयः नाम क्रेस्ट विस्वविद्यालयम् इति । अशोकवृक्षः सुशोभितं मम महाविध्यालयस्य उत्तुहगं भवनमं दूरतः एव नेत्रसुखदायकमं वर्तत । मम महाविध्यालये न केवले अस्मक्ं विभागे अपि तु कर्णाटका राज्ये विख्पातः । तत्र प्रवेशार्थ बहवः छात्राः प्रघतन्ते । मम महाविध्यलयत् कला वाणिज्य - विविध ग्ननशखनाम् अच्चयन अद्यपान कर्मणि नित्यं निरतः । सुसगज्जाः प्रयोगशालाः सड्गणक कक्षः । ग्रन्थसमृध्दः ग्रन्थालपः, विशालं सभग्रुहम , विस्तीर्णा क्रिडाड्गणम् एतानि सर्वनि मम महाविध्यालस्य गौरवस्थानि । अतः याः विविधाः स्पर्धाः आयोजिताः सन्ति तासु छात्राणा यशः स्पृहणीयम् ।