सदस्यः:Kunapuli Venkata Sai Sandeep/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम साइ सन्दिपः। मम जन्मम् २५-०७-२००१ तमे अभवत्। अहम् विजयवादा नगरे, अन्ध्रप्रदेष राष्ट्रे,भरतदेशे आगता अस्मि । मम मात्रुभाषः तेलुगु । अहम् क्रैस्ट मनित विस्वविध्यलये पटन्ति अस्मि ।अहं क्रिस्ट् विस्व विध्यलाये कालासस्त्रम् पटान । अशोकव्रुक्षोः सुशोभितं महाविध्यलयस्य उत्तुड्गं बवनं दुरतः एव नेत्रसुकदायकं वर्तते । मम विध्यलये कला-वनिज्य-साड्गनकादि विविध ग्नानशाखानाम् अध्ययन अध्यापन कर्मणी निथ्यं निरतः । अहम् सरद जुनियर विध्यलये पुर्व सिक्षणं प्राप्तवति । मम प्रोधशाला शीक्षणं रविन्द्र भरति हैस्कुल् विजय्वद नागरे अभवत् । मम पितस्य  नाम: मुरलि क्रिष्न प्रसद् । मम मातस्य नाम: रम देवि इथि । मम सोदर नम स्वरोओप् ।मम विध्यलये केप्स् सम्सथे स्वायम्सेवकः । अहं गत वर्षे क्रिकेट् अब्यसन्ति अस्मि । मम क्रिडा रोचते ।मम प्रिय क्रिडा क्रिकेट् त । अहाम् मधुरं गायन्त्यः आसन् । मम प्रिय मित्रा बुल्रेद्द्य् इति । पुस्तकः पटति, क्रिकेट खेलि , दुरदर्शन निरिक्षन इथ्यदयः मम अभ्यास । मम प्रेराणा महोदय पुर्न रेदए त। अव महन् रक्षिक् त । मम प्रिय लेखिख मरिओ पुज़्ओ त । मम प्रिय पुस्थकः ध गोद्फ़्अथेर् । मानसिकशास्तरम् अहम् जानमि । समर्थरुपेण हतयोगा करोमि । समजसेवयाम महां अधिकास्तिः अस्ति । अहं भारतिय प्रशासन् सेवयां गन्तु प्रायत्न् करोमि । अहम् विजयवद नागरे तिष्टति । मम कुटुम्बे चात्वरः साब्यः विघन्ते मम पिता,मम माता ,मम सोदर च इति त्रयः सभ्याः माम् विहाय । आवयोः जनकः ग्रुहे एव नो पाटयति । मम दिनचर्यः प्रथः काले षदवादनसमये अहम् साम्बुध्यते करोमि । ततः अहम् दन्तधावनम् मुखमक्षालनम् च करोमि । तत्पुक्षात् रनानम् क्रुत्व अहम् इशस्मरनम् करोमि । ततः विध्यलयम् गचामि । पुनः भोजननथरम् गचामि । विध्यलये विविध विषयान् पटामि । तदंतरम् घटिकापर्यन्तम् क्रिडाणो खेलमि । अष्तुवदन समये च अहम् रत्रि भोजनम् करोमि । तत्पुक्षात् अहम् स्वाध्यायम् क्रुथ्वा दशवादनसमये निद्रधिनः भवामि । एते मम दिनचर्यः ।

अभ्यासः

अहं बत्मेन्तोन् क्रिडामि I अहं क्रिडन बहुरुचि अस्ति I अहं चित्रलेखने बहुरुचि अस्ति I चित्रलेकनप्रतियोगितेन भणम् कृत्वा मम रुचि प्रबल्यं करोति I दूरदर्शनदर्शम मम बहु इष्टं अस्ति I

विद्यालय

मम विद्यालयः नाम क्रेस्ट विस्वविद्यालयम् इति । अशोकवृक्षः सुशोभितं मम महाविध्यालयस्य उत्तुहगं भवनमं दूरतः एव नेत्रसुखदायकमं वर्तत । मम महाविध्यालये न केवले अस्मक्ं विभागे अपि तु कर्णाटका राज्ये विख्पातः । तत्र प्रवेशार्थ बहवः छात्राः प्रघतन्ते । मम महाविध्यलयत् कला वाणिज्य - विविध ग्ननशखनाम् अच्चयन अद्यपान कर्मणि नित्यं निरतः । ग्रन्थसमृध्दः ग्रन्थालपः, विशालं सभग्रुहम , विस्तीर्णा क्रिडाड्गणम् एतानि सर्वनि मम महाविध्यालस्य गौरवस्थानि । अतः याः विविधाः स्पर्धाः आयोजिताः सन्ति तासु छात्राणा यशः स्पृहणीयम् ।