सदस्यः:MOHAMMED SALIM RAYYAN QADRI 1811187

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नाम रय्यन् क़्अद्री
जन्म 1२।१०।२००१
राष्ट्रियत्वम् भारती
देशः भारतः
निवासः मैसूरु रस्ते, बेङलूरु
भाषा कन्नड, हिन्दि, आङ्लभाष
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.कोम्
विद्यालयः कम्ब्रिद्गे विद्यालतयः
महाविद्यालयः क्रेस्त् विश्वविद्यालयः
रुचयः, इष्टत्मानि, विश्वासः
रुचयः गयनं, नृत्यं, चलनचित्र वीक्षणम् इत्यादयः
पुस्तकानि षेर्लोक्क् होल्मेस्
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) rayqad123@gmail.com
a

॥गूऱू ब्रम्हा गुरु विस्नु गुरु देवो महेष्वरः

गुरू साक्षात् परब्रम्ह विस्मैष्री गुरुवेन्नमहा॥

नमस्कारः

स्वपरिचयः :‌-[सम्पादयतु]

अहम् मोहम्मद् सालिम् रय्यान् क़्अद्रि अस्ति। अहम् सप्तदष वर्षस्य अस्ति। अहम् वाणिज्य शास्त्रम् पठामि। अहम् क्राइस्ट विश्विद्यालस्य छात्रा अस्ति। मम जन्मस्थल बेङलुरु, कर्नतक प्रदेषा अस्ति।मम कुटुम्बे चत्वारः सदस्याः सन्ति। मम पिता माता अनुजा च। मम पितुहु नाम सैयद् पीर् पषा खद्रि अस्ति। मम पिता: पत्रकर कार्यम् करोति। मम मात अचिरस्थायिनी सेवकी अस्ति। मम अनुज नाम: षिफ़्आ फ़्अथिम अस्ति। अहम् बेङलुरु नगरे वसामि। आवयोः पित्रौ आवाम आरक्शतः। तौ आवाभ्याम् स्वास्थ्यप्रदम् भओजनम्, सुन्दराणि वस्त्राणि, सुशिक्षाम् च प्रयच्छतः। वयम् सर्वे सहिताः एव रात्रिभोजनकुर्मः। अस्माकम् कुटुम्बकम् सुममयम्।

दिनचर्हम् :-[सम्पादयतु]

प्रात: काले षड्वादनसमये अहम् ईशस्मरणम् करोमि। करोमि। तत्प्श्चात् स्नानम् कृत्वा अहम् ईशस्मरणम् करोमि। तदनंतरम् दुग्धं पिबामि अल्पाहारम् च करोमि। तत्प्श्चात् अष्टवादने अहम् विश्वविद्यालये गच्छामि। तत्र अहम् विविधान् विषयान् पठामि। सायम् षड्वादने अहम् गृहम् आगच्छामि। ततः अहम् गेहम् प्रतिनिवर्ते किञिचित् भक्षयामि च। सपादषड्वादन्तः सपादसप्तवादन पर्यन्तम् अहम् क्रीडामि। तदनंतरम् अहम् सायं प्रार्थना करोमि। तत्प्श्चात् अहम् पुस्त्तकम् पठामि। नववादनसमये च अहम् रात्रि भोजनं करोमि। नववादन्तः सार्धननवादनपर्यन्तम् दूरदर्शनं पश्यामि। तत्प्श्चात् अहम् दशवादने अहम् शयनं करोमि।

विद्याभ्यासम् :-[सम्पादयतु]

अहम् कम्ब्रिद्गे षाले अपतन्।अत्र छात्राणाम् शारीरिक मानसिक बौद्धिकाध्यात्मिक योग्यताविकासाय अहनिरां प्रयतते। तत्र दषामि कक्ष्याम् उत्तमस्तरे ८३%षेखड अन्कानि प्राप्त उर्तीनम् अभवन्। तदनन्तरम् अहम् जैन् विद्यालये प्रथमं तथा द्वितिया पदवी पूर्व कक्ष्याम् ८७% शेखड अन्कानी प्राप्त्वा उतीरणे अभवन्।

हव्यासानि :-[सम्पादयतु]

मम अव्यसानि गायनम् जर्तवन्। मम प्रिय मित्रम् ओवैस् अस्ति। सः मम कक्षायाम् पठति। सः मधुरभाषी अस्ति। सः मां अभ्यासा अपि साहाय्यं करोति। अहम् मांसाहारी अस्ति। अस्ति। मम प्रियं पर्व दीपावलि अस्ति। जनाः मालाभिः, मृतिकादीपैः च गृहणि मन्दिराणि च अलंकृतानि कुर्वन्ति। मिष्ठान्ननि च खादन्ति। मम रुचिः क्रीडा पठनं खादनं च सन्ति। मम प्रियं अध्यापकः कु सुनील् अस्ति। सा अस्मान् आंग्लभाषाम् अध्यापयति। सा सुष्ठुतरम् पाठयति अस्मान्। कदाचित् रुचिकरा: कथा: । सा समयानुवर्तिनी सदया सस्नेहा च। मम प्रियम् भाषा संस्कृतम् अस्ति। सैव देवभाषा गीर्वाणवाणी देववाणी अमरवाणी कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी। सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्य्ते। अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:MOHAMMED_SALIM_RAYYAN_QADRI_1811187&oldid=442537" इत्यस्माद् प्रतिप्राप्तम्