सदस्यः:Madhumita1052/प्रयोगपृष्ठम्8

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पाण्डवः
कुन्तिभोज: महाभारतयुद्धे पाण्डवानां पक्षे आसीत्
कुन्तिभोज: महाभारतयुद्धे पाण्डवानां पक्षे आसीत्

सः यादवकुलस्य राजा आसीत्। कुन्तिभोज: तथा शूर: एतौ भ्रातरौ।तारुण्ये क्वचित् तौ कस्यचिन्मुने: दर्शनाय गतौ। मुनि: उवाच यत्तयो: एकस्य सन्तति: भविष्यति।अन्य: नि:सन्तान: भविष्यति।परस्परं स्नेहभावात् तथा नि:सन्तानदोषभयात् तौ परस्परं वचनं प्रतिश्रुतवन्तौ यद् आवयो: यस्य कस्य अपि प्रथमं सन्तानं भवतु, तेन तद् अपत्यम् अन्यस्मै समर्पणीयम्।शूरस्य प्रथमा कन्या जाता पृथा।शूरात् कुन्तिभोज: तां स्वगृहम् आनीतवान्, महता स्नेहेन पालितवान्।एषा एव कुन्ती इति अग्रे प्रसिद्धा।कुन्तिभोज: महाभारतयुद्धे पाण्डवानां पक्षे आसीत्।युद्धे स: वीरगतिं प्राप्तवान्।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxप्राचीनराजाः]] can't use in sandboxमहाभारतस्य पात्राणि]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसर्वे अपूर्णलेखाः]]