सदस्यः:Pavan.k1930906

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विवेकानन्दः
Swami Vivekananda 1963 stamp of India




Swami Vivekananda 1896


विवेकानन्दः स्वामी श्रीरामकृष्णपरमहंसस्य शिष्यः। सः सनातनधर्मस्य, संस्कृतेः केन्द्रबिन्दुः आसीत्। विवेकानन्दः आधुनिकयुगस्य आध्यात्मिकवेत्तृणां श्रेष्ठः। सर्वमतसमावेशेषु, अन्येषु प्रसङ्गेषु च भारतदेशस्य औन्नत्यं प्रपञ्चदेशेषु सर्वत्र प्रकाशयत् । सः भारतीयानां यूनां कृते अस्माकं भारतावनेः उत्कृष्ठां, संस्कृति, पूर्ववैभवम्, अस्माकं कर्तव्यञ्च उद्बोधयत् । विवेकानन्दः विश्वजनीनः आदर्शपुरुषः। विविधसेवाकार्यक्रमाणां स्रष्टा यतिवर्यः च । स्वस्य अल्पजीवनकाले एव अनल्पकार्याणि समसाधयत् सः। विवेकानन्दस्य स्मरणं छात्राणां कृते स्फूर्तिदायकं प्रेरणादायकं च भवति ।

इति कश्चन सामान्यः युवकः ‘विश्वविजयी विवेकानन्दः' इति ख्याति प्राप्य विश्वयुवत्वं प्राप्नोत् । तस्य स्वामिनः विवेकानान्दस्य जन्मनः १५० तमवर्षोत्सवः, कै.श. २०१३ वर्षे न केवलं भारते, अपि तु विश्वस्मिन् विश्वे सर्वेष्वपि देशेषु विविधैः कार्यक्रमैः आचरितः । यूनां, महिलानां, प्रबुद्धनागरिकाणां च कृते विभिन्नस्तरीयाः कार्यक्रमाः, तथैव ग्रामविकासादयः, विविधाः योजनाः च अस्य अङ्गतया स्वाश्रय - स्वाभिमान - मानवविकासाय समायोजिताः। तस्मिन्नवसरे समाजसेवायै विकसितमनस्कैः भाव्यमिति विवेकानन्दस्य वचनान्येव स्मृतानि विकासः एव जीवन, सङ्कोचः एव मरणम्” इति । अयं विषयः अत्यन्तं महत्त्वपूर्णः वर्तते ।

अस्यां परिपाट्यां योगः, संस्कृतं, गीता इत्येतेषां महान् उपकारः विद्यते । संस्कृतज्ञैः एतेषां वैशिष्ट्यं ज्ञात्वा अस्माकं विकासाय, समाजस्य विकासाय, राष्ट्रस्य विकासाय च यत्नः कार्यः। संस्कृतज्ञानां विकासः एतेषां पठनेन पाठनेन च भवेत् । स्वस्य स्थानेषु नियतरूपेण कस्यचित् ग्रन्थस्य पटनं पाठनं च सर्वैः आरम्भणीयम् । संस्कृतभाषायाः विकासः सर्वत्र प्रचारणेन, सर्वेषां पठनेन, सर्वत्र उपयोगेन च भवेत् । संस्कृतज्ञानां विकासः ग्रन्थानां पठनेन, स्वाध्यायेन, सर्वेषां पाठनेन च भवेत् । अनेन अस्माकं व्यक्तित्वस्य संस्कृतज्ञत्वस्य च विकासः सिध्येत् ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Pavan.k1930906&oldid=455681" इत्यस्माद् प्रतिप्राप्तम्