सदस्यः:THAMERA VARUNI N/प्रयोगपृष्ठम्/the nature and importance of management

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मनेगेमेन्त्

[१] भारते निर्वाहणस्य स्वरुपम् मुख्यत्वम् च । मेनेज्मेन्ट् संस्कृत भाषे निर्वाहः एति भवति। निर्वाहः अथव व्यवस्थापकं व्यवहारस्य एक प्रमूख अन्गः । निर्वाहः अत्र सूचित सम्स्थाम् बहु मुख्यम् अस्थि। १. लाभदायक सम्स्थानि च २. व्यवहारानि च ३. अलाभदायक सम्स्थानि च । निर्वाहणम् परिग्रहनेन व्यवहारे लाभम् अधिकं भवति। एतद् लाभात् २% सामजिक कार्येन उयोगम् करोति। निर्वाहः सम्स्थस्य सन्ग्घटम् कार्यविधानम् योज्यति , एतस्य प्रयथ्नम् च सहकरोति। निर्वाहः सम्पन्मूलानाम्स म्यक् उपयोगम् करोति ।

हेराल्ड् कून्ट्स् च हैम्ज् वै हेच् प्रकारात् " निर्वाहः मनुष्यानाम् एकत्रि करनम्, परिसरम् विन्यासिकरनम् च निर्वाहनण प्रक्रियात् लक्ष्यम् साधयति। निर्वाहः एक सार्वत्रिक दिनचरि चटुवटिक भवति।

इदम् एक सम्स्तस्य अन्तरिक भागम् भवति। अहोदत्त कारणात् निर्वाहः मुख्यम् अस्ति। प्रथमं १ समुहस्य लक्ष्यम् सदयितुम् निर्वाहः सहकरम् करोति ।

   २ समस्थानस्य लक्ष्यम् सदयितुम् निर्वाहः सहकरति ।
   ३ निर्वाहः दक्षितनाम् अदिकम् करोति ।
   ४ निर्वाहः क्रियात्मक सन्घटनम् करोति।
   ५ निर्वाहः वयक्तिकम् उद्देशां साधयितुम् सहायम् करोति।
   ६ निर्वाह: समाजस्य अभिव्रुद्दाय साहायम् करोति।
   ७ सन्घटनम् च निर्वाहणम् च वैयक्तिक नौकरानाम् तस्य वैयक्तिक लक्ष्यपेरेपनात् साधयितुम् सहायम् करोति।
   
निर्वाहणस्य विविद गणाः सन्ति। ते,
   १ योजनम्।
   २ सन्घटनम्।
   ३ सम्पन्मूलम्।
   ४ निर्देशणम्।
   ५  नियन्त्रणम्।
   

योजनम्-: इदम् निर्वाहणस्य मूल कार्यं भवति।

       एतद् क्रिये विकल्प प्रयोगम् च भवति।
       इदम् समस्य परिहारितुम् निर्दारम् कर्तुम् एक व्यायामम् भवति।

सन्घटनम्-: एतद् भॉतिक,आर्थिक,मानव संपन्मूलानाम् एकिकरन प्रक्रियम् भवति।अत्र सूचित प्रक्रियानि सन्घटनेन उपयोगम् भवति।

  १ चटुवटिकाणाम् समिकरणम्
  २  चटुवटिकाणाम्व र्गीकरणम्
  ३ कर्थव्य नियोजनम्
  ४ अधिकार नियोगम्

सम्पन्मूलनम्-: एतद् समस्थस्य रचन निर्वहनम् कार्यम् करोति।

          तन्त्रग्न्यनस्य प्रगतिम्,व्यवहारस्य गात्रम् च अधिकम् करोति। 
          सम्पन्मूलस्य मुख्य उद्धेशम् योग्य क्रिये योग्य मनुष्यानाम् स्तापनम् एव अस्ति।
  १ मनुष्यशक्तिम् योजनम्
  २ तरबेति च अभिव्रुद्दि 
  ३ संभावनम्
  ४ कार्य क्षेमस्य वीक्षनम्
  ५ प्रचारम् च वर्गावणम्

निर्देशणम्-: सम्स्तस्य उद्देशानाम् सादनेन च कार्यनिर्वहनेन च व्यवस्तापकस्य मुख्यम् कार्यम् भवति।

  १ उपविचारणम्
  २ प्रेरणम्
  ३ नायकत्वम्
  ४ संवाहनम्

नियन्त्रणम्-: एतद् सांस्तिक लक्ष्याम् खचितम् क्रुत्व व्यत्यसानि च शुद्धं करोति। अतः नियन्त्रणे अत्र सूचित समीकरणम् सन्ति।

  १ स्तापनस्य प्रामाणिकता च कार्य क्षेमं च
  २ मॉलिक कार्य क्षेमं
  ३ प्रदर्शनस्य होलिका च विचलस्य सायुज्यनम्
  ४ शोधन क्रैयाणि [२]
  1. http://www.managementparadise.com/forums/articles/42525-importance-management.html
  2. https://prezi.com/vo1stqltnwf-/chapter-2-nature-and-concept-of-management/