सदस्यः:Vibha bharadwaj/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अभिनयक्षेत्रः बहूनि महाकलापुरुषाणां जीवने अन्यगृहं अस्ति | एतद् महाकलापुरुषाणाम् मध्ये ए. एस. मूर्ति महाशयः आद्वितीयं सन्ति | तस्य पिता अ . न. सुब्बराव | सः

अभिनयपुरुषः, निर्देशकः, लेखकः च आसीत् | ते बहूनि नाटकाणाम् निर्देशनं अकुर्वन् | ते चल्लचित्रे अभिनयं अकरोत् | ते दक्षिणभारते पतिन्नटकम्  प्रथम अवसरे अकुर्वन् | ते 
आकाशवाणी कालपुरुषः आसीत् | ते " ओन्दु मातु " नाम कार्यक्रमस्य निरूपणं अकुर्वन् | यः कार्यक्रमः अखिल भारत आकाशवाणिनाम् प्रसरति आसीत् | ते बहवह कलापुरुषाः 
चल्लचित्रे अपि नाटकक्षेत्रे परिचयं अनुकुर्वन्ति | एतद् कलापुरुषाणां द्वे [२] अद्वितीय कलापुरुषाः सन्ति प्रकाश् रै च एम. डी. पल्लवी | ते पितृणां संस्थापितः चित्रकलाशालस्य 
अवधानं करोति | एतद् शालायाः नाम कलामन्दिरः अस्ति | ते अभिनयतरङ्गस्य संस्थापकः अपि च | एतद् शालां नाटकशाला अस्ति | तेषां प्रथमः नटकः " मयावरः " आसीत् | 
ते एकः पत्रकर्तः अपि च आसन् | ते बहवः प्रशस्तयः प्राप्यन्ते | ते २०१२ तमे वर्षे निर्गतः |