सदस्यसम्भाषणम्:Gagan rajagopal/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                मलयाळम् भाषा

परिचय:[सम्पादयतु]

मलयाळम्प दस्य इदं अर्थं भवति- मलइ + इलम्। मलइ पदसय अर्थं गिरि तथा इलम् पदस्य अर्थं प्रदेशः भवति। संयोज्य गिरि प्रदेशः इति। मलयाळम् भाषास्य प्रत्येक लिपि भवति। मलयाळम् भषायाम् अनेक संम्स्क्रुत पदनां उपयोज्यं वर्तते। उदहरनं चेटि-चेची अथः वारि-वेल्लं। अत्यन्त पुरातन मलयाळम् अक्षरम्/शास्त्रम् वट्टेलुट्टो आसित्। इदम् भाषाम् एकोनविंशति शतमाने एव आसित्।

उपयोग:[सम्पादयतु]

मलयाळम् एकः द्रविड भाषा अस्ति। इमं भाषाम् त्रिकोटि अष्टलक्ष जनाः भष्यन्ते।

प्रदेश:[सम्पादयतु]

इमं भाषां भारत देशस्य केरल प्रदेशे भाष्ये प्रभावितः अस्ति। इयं भाषायामं कन्यकुमारि, दक्षिण कन्नडा तथा तमिलु नाडु प्रदेशी अपि केचन जनाः भाष्यन्ते।


अधिकारिक स्तिथि:[सम्पादयतु]

मलयाळम् भाषा केरला राज्यस्य राज्यभाषापि अस्ति।
 

इतिहास:[सम्पादयतु]

मलयाळम् भाषस्य हितिहासं पुरातनं वर्तते अपि किन्चित् विक्षपि वर्त्तते। केचन पण्डिताः मलयाळम् भष्येव मूलं सम्स्क्रुतं भषां इति भावयति। परन्तु केचन पण्डिताः तमिलु भाषाएव इति मलयाळम् भाषस्य मुलं अस्ति इति भावयन्ति।मलयाळम् भाषासु तथा तमिलु भषासु बहवह समान्य विषयः अस्ति।

संस्क्रुति:[सम्पादयतु]

केरल प्रदेषे अनेक सांस्क्रुतिक कार्यक्रमाणि आचरन्ति। तेषु ओणम् उत्सवे वल्लम् कालि(boat race) प्रख्यातः अस्ति। केरल देशे प्रमुखः नृत्य प्रकारः कथकल्लि अस्ति। 

[१]

उल्लेखाः[सम्पादयतु]

  1. https://en.wikipedia.org/wiki/Malayalam