सदस्यसम्भाषणम्:Kiran CK/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कर्णाटकराज्यास्य कला च संस्कृति

Yakshagaana
Kuvempu

कर्णाटकराज्यम् भारतस्य दक्षिण दिशे अस्ति । कर्णाटकराज्यमेव प्रथमः यत्र अष्ट ज्ञानपीठप्रशस्तिः पुरस्कृताः । कन्नडा कर्णाटकराज्यस्य मुख्यभाषा अस्ति । यक्षगान कर्णाटकराज्यस्य प्रधान कलारुप:। दक्षिणकन्नडमण्डले,उत्तरकन्नडमण्डले क्षेत्रे प्रसिध्दः अस्ति । भीमा,थुलु,जाम्बवन्थ,कृष्ण इत्यादि यक्षगानस्य मुख्य पात्राणि सन्ति । चित्तानि रामचन्द्र हेगडे,नरनप्प उप्पूर,कलिङ्ग नवाद इत्यादि बहु प्रसिध्दः नटाः असीत् । यक्षगानस्य प्रथमः निबध्दरुप उपपत्ति बल्लारीमण्डलले अस्ति । डोल्लु कुनिता अपि कर्णाटकराज्यस्य प्रसिध्दः कलारुप अस्ति । देवरु तट्टे कुनिता,येल्लंमन कुनिता,सुग्गी कुनिता,आलगु कुनिता इति भिन्न -भिन्न नृत्यरुपा: भवन्ति । केवलम् कर्णाटकराज्ये हिन्दुस्तनि सङ्गीतम्,कर्ण्णाटिक सङ्गीत इति प्रसिध्दः । कर्णाटकस्य कला च संस्कृति अतीव सुन्दरतया विकासिया अस्ति । उत्तर कर्णाटकस्य आहारनम अतीव भिन्न: सन्ति । उत्तर कर्णाटकस्य भोजनमं स्वदिष्टाः अस्ति । कर्णाटकराज्ये स्त्रीयः विभिन्नरुप अलंकार क्रिर्य । कर्णाटकराज्ये पुरुषः धोती अथव पचचे धारयति । मैसुरु रेशमे शाटिका अत्र प्रसिध्दः अस्ति । कुवेम्पु,दा रा बेन्द्रे,शिवराम कारन्थ,गिरिश् कार्नड इत्यादि बहु प्रसिध्दः कवयः सन्ति ।

भोजनमं

उत्तर कर्णाटकस्य आहारनम अतीव भिन्न: सन्ति । उत्तर कर्णाटकस्य भोजनमं स्वदिष्टाः अस्ति ।मैसुर पाक,होलिगे,धर्वाड पेडा,कडबु,कर्जिकायि इत्यादि प्रसिध्दः मधुरपाकः सन्ति । दावनागेरे बेन्ने दोसे दावनागेरेमण्डले अतीव प्रसिध्दः अस्ति ।

Mysore pak
Bennnedose