सदस्यसम्भाषणम्:Sandeep 1830977/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
सञ्चिका:KALYANADURGAM.jpg
kalyanadurgam
देशः INDIA
विद्या उद्योगः च
विश्वविद्यालयः SRI KRISHNA DEVA RAYA



सञ्चिका:Kalyanadurgam.jpg
== कल्यनदुर्गम् ==
   
   कल्यनदुर्गम् रयलसेएमस्य प्रन्थस्य, अन्ध्रप्रदेश रष्ट्स्य अस्ति । इदं प्रन्तः पश्चिमपवतः अव अश्ति ।
    इदं  प्रन्तः तिरुपथि नगर समिपै अस्ति ।
     चोल, सतवहन,विजयनगरा सम्मन्थः इदं प्रन्तः पलितं। कल्यनदुर्गम् नगरं बह्रु सस्यशामलं तथा प्रगतीप्र इति। 
      कल्यनदुर्गम् नग्ररमं पेन्ना नधे तिरै अस्थि। हिन्धु,इस्लम,क्रैस्थव मथः अनुचरितं। 
       रगि सङत्ति प्रसिधथ् वन्टकह।  प्रचिन संस्कृतश्य कविं अनन्तपुरम्स्य कल्यमनगदुर्गम्  गच्यथु।
सञ्चिका:Srikrishna devaraya.jpg
सञ्चिका:Kalyandurgam Fort Entrance.jpg
सञ्चिका:Kalyanadurgam .jpg
सञ्चिका:Kalyanadurgam dam.jpg

प्रचिन चरित्र[सम्पादयतु]

अनल्प पलेओलिथिक् सईटॅश् क्डापा, जम्मलमदुगु, मैलवरम् दम् तु गन्दिकोट परिसर उपलब्ध । कतिकन मेगलिथिक् प्रेतनिर्हार सईटॅश्

असन् संविदित पोरुममिल्ल, सन्खवरम् तु येल्लतुर् असन क्डापा समिप अस्ति । इति स्थ्लस्य स्रिक्रिष्न देवरय् शासितस्य ।एकः पुरतन मेगलिथिक् सईटॅश् देवन्द्लपलि त्सुन्दुपल्ले देवरय: २ ( १४२५- १४४६) विजयनगर सम्राज्यस्य एकः महन् रजा आसित्। तस्य जन्मभूमिः हम्पिनगरः आसित्। देवरायस्य द्वितिय नम गजबेटेगार इति। स: एकः श्रेष्ट्ः रजकरणि योध: लेखक्ः च आसित्। सः कन्नड भाषे सोबागिन सोने आमरुक इति पुस्तकाम् लिखितवन्। तस्य रुचिः सहित्ये विशेषम् असित्। संस्कृत भषे महानटका सुधानिधि इति पुस्तकम् रचितवान्। तस्य अस्थाने प्रसिद्ध् कन्नड कवयः चमरस कुमर व्यस च आसित्। तस्य आस्थने एकः प्रसिद्ध्ः संस्कृतस्य कविः गुन्ड डिम्डिम तेलुगु भषस्य कविः स्रिनथः च आसित्। दक्षिण भारतस्य रजनैतिक् स्थिति अनवस्थित आसित्। तत् समये देवरयः सिङ्ह्हसने तिष्ठति। विजय्नगरस्य सम्रट दक्षिण भरतस्य प्रत्येकम् दिशा समनम् जनति। देवरय्ः हम्पि नगरे अनेकनि देवालयानि गोपुरनि च निर्मितवन्। सः एकः वीर रजा आसित्। तेलुगु कन्नड संस्कृतम् इत्यदि भषेन तस्य योगदनम् अस्ति ।

क्डापस्य प्रचिन मत बौध तु जैन मत । क्डापा जनपदस्य हिन्धु, जैन, बोउध, इस्लम्, परमुकय इति । क्डापा नगरस्य ३,४३,०५४ जनभ इति।

इति मध्ये हिन्दु मत परिचर अदिकतर अस्ति। बौध मत परिचर न्युन इति।

तेलुगु तु उर्दु क्डापा प्रमुक्य भषः । पार्श्वे एतत् तमिल, हिन्दि, अङ्ल भष ब्रवीति । सद्यःकालीन अङ्ल भष प्राप्तवन् । इयं भाषा भारतस्य प्रान्तीयभाषासु प्रथमे स्थाने, तथा च विश्वस्तरे लोकैः भाष्यमाणासु भाषासु त्रयोदशे स्थाने च तिष्ठति । तेलुगुभाषा द्राविडभाषा परिवारस्‍य एका भाषा अस्ति । एषा दक्षिणभारते विद्यमानस्य आन्ध्रप्रदेश,तेलंगाणा राज्ययोः यानाम् केन्द्रशासित प्रदेशस्य च अधिकारभाषा वर्तते ।

सञ्चिका:Kalyanadurgam mango tree.jpg

अस्माकं पूर्वजानां स्मरणम् अस्मभ्यम् अद्भुतकार्यकरणे प्रेरणां ददाति । ये पुरुषाः स्वजीवने विशिष्टं महत्कार्यं चक्रुः ते एव भविष्यति काले जनैः संस्मर्यन्ते । तेषां जीवनघटनाः अन्येभ्यः शिक्षाप्रदाः दिक्प्रदर्शकाश्च भवन्ति । भारतभूमिः कर्मभूमिः त्यागभूमिः इति च स्वदेशीयैः विदेशीयैश्च ग्रन्थेषु बहुधा वर्ण्यते । इयं सनातनभूमिः धन्या यस्याः प्रतिपदं श्रेष्ठनरनारीणां जीवनगाथाभिः प्रतिध्वन्यते । भारतीयेतिहासे केचन तपसा ज्ञानेन ग्रन्थग्रथनेन प्रसिद्धिमापन्नाः । एते ऋषयः, मुनयः, दार्शनिकाः कवयः इत्यादिनामभिः आख्यायन्ते । अन्ये केचन शौर्येण त्यागेन देशप्रेम्णा वा आचन्द्रार्कं कीर्तिम् आर्जयन् । ब्रह्मेण तेजसा केचन भूमिम् इमां भूषयामासुः । अपरे वीराः क्षात्रेण ओजसा भारतभूमेः धर्मं संस्कृतिं जनताञ्च संररक्षुः । तादृशेषु अन्यतमः राणाप्रतापसिंहः

भारतस्य पश्चिमस्यां दिशि सहस्त्राधिकवर्षेभ्यः आक्रमणं भवति स्म । इमं देशं बहुसम्पदा भरितमिति मन्वानाः वैदेशिकाः तां सम्पदम् आत्मसात् कर्तुम् आगच्छन्ति स्म । तथैव वाणिज्यार्थमपि आगच्छन्ति स्म । तद्विंरुद्धं राजस्थानप्रदेशे राजपुत्राः आक्रमकानां प्रतिरोधाय महान्तं प्रयत्नं चक्रुः । एतेषां राजपुत्राणां शौर्यगाथाः महिलानां त्यागनिष्ठाः च अद्यापि यूनः स्वदेशकार्ये प्रेरयन्ति ।

'मेवाड' इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे (१५४०) वर्षे जातः । तस्य पिता उदयसिंहः । तस्मिन् समये बहवो राजानः मोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरः देहल्यां शासनं करोति स्म । स अन्यराजेषु विद्यमानं परस्परकलहम् एव उपयुज्य आत्मनः शक्तिम् अवर्धयत । तेन वशीकृताः केचन राजानः तस्य सेवायां रताः आसन् । देशरक्षणार्थं सर्वदा बद्धपरिकरेषु राजपुत्रेष्वेव स्वकर्तव्यविरतेषु का कथा अन्येषां राज्ञाम् ? सर्वथा भरतभूमिः वैदेशिकपदाक्रान्ता दास्यदूषिता च आसीत् । इत्थम् अन्धतमसे सर्वत्र व्याप्ते राणाप्रतापः दीपशिखेव आत्मगौरवस्य मूर्तिरिव तस्मिन् कालखण्डे भ्राजते स्म । यद्यपि प्रतापस्य पिता उदयसिंहः प्रतापी राजा आसीत्, किन्तु तस्य दुर्बलतायाः कारणेनैव चित्तौड- मेवाडादिस्थानानि अन्यवशानि अभूवन् । पितुरनन्तरं सिंहासनम् अधिरुढः राणाप्रतापः हस्तच्युतानां प्रमुखानाम् एतेषां स्थानानां विषये पुनः प्राप्तिमार्गविषये च चिन्तयितुम् आरेभे । प्रथमं सः गण्यानां सभाम् आकारितवान् । तत्र तेषां पुरतः यावत्पर्यन्तं चित्तौडस्थानं पुनः न प्राप्स्यामि तावत्पर्यन्तं स्वर्णरजतादिपात्रेषु भोजनं न करिष्यामि, मृदुशयने न शयिष्ये, राजप्रासादे न वत्स्यामि इति प्रतिज्ञां स्वीकृतवान् । तदानीं हल्दीघाटप्रदेशे वैरिभिः सह घोरं युद्धं सम्बभूव । वैरिणां सैन्यं समुद्रोपमम् आसीत् । प्रतापः रणरङ्गे घोरम् अयुध्यत । किन्तु पूर्णजयं प्राप्तुं नाशक्तम् । स्वस्य आप्तस्य अश्चस्य चैतकाख्यस्य साहाय्यं सः सर्वदा पाप्तवान् । तेन सः आपदः आत्मानं रक्षितुं शक्तः आसीत् । अरण्यगुहाप्रदेशेषु उषित्वा स्वसङ्कल्पसिद्धये सैन्यसङ्ग्रहणम् उपाक्रमत् ।


कष्टपरम्परा[edit source][सम्पादयतु]

यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव । एकत्र सर्वदा वैर्याक्रमणशङ्का अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा अतीव वेदनाकरी बभूव । एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणजूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् - किञ्चिद्भागं दत्तवती । स्वपुत्र्यै अपि रोटिकां दत्त्वा "तस्याः अर्धमेव खादित्वा अवशिष्टमर्धं परेद्युः भक्षणार्थं रक्ष " इति सूचितवती । स्वप्रियदुहितुः परेद्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णञ्च जीवनं सर्वेऽपि परिवारः व्यतीयाय । बहुभ्यः दिनेभ्यः पर्याप्ताहारस्य अलाभात् क्षुधिता बालिका तदानीमेव रोटिकां खादितुम् आरेभे । तावति काले कुतश्चित् अकस्मादागतः कश्चन अरण्यमार्जालः बालिकायाः ह्स्तात् रोटिकामाकृष्य कुत्रचित् अधावत् । बालिका महता दुःखेन आक्रन्दितुम् उपचक्रमे । एतत् करुणापूर्णं दृश्यम् अवलोक्य कठोरहृदयस्य प्रतापस्यापि मनः अद्रवत् । कष्टपरम्परायाः अपि काचन सीमा भवेत् । मानवस्य सहनशक्तिः मितियुता वर्तते । राणाप्रतापसदृशोऽपि पुरुषः एतद्दारुणं दृश्यं दृष्ट्वा सन्धिं प्रस्तोतुमनाः आसिदिति श्रूयते । सन्धिपत्रमपि प्रेषितवानिति केचन वदन्ति । किन्तु स्वीकृतां प्रतिज्ञां स्मरन् नानाविधं कष्ट्म् अनुभवन्नपि दृढमनस्को भूत्वा पुनः सैन्यशक्तिं वर्धयितुकामः सिन्धुनदीप्रदेशं जगाम । तत्र कार्यनिष्ठान् वीरराजपुत्रान् एकीकृत्य स्वसङ्कल्पसिद्ध्ये प्रायतत । तदैव एकस्मिन् दिने राजस्थानसीमाप्रान्तम् अतीत्य यदा रणाप्रतापः गच्छन्नासीत् तदा एकः वृद्धः आजगाम । सैन्यसङ्ग्रहणं तत्प्रशिक्षणञ्च बहुवित्तव्ययसाध्यं कार्यम् । महता दारिद्र्येण परितप्यमानस्य प्रतापस्य इदमेव बहुचिन्ताकारणम् आसीत् । कथञ्चित् स्वसङ्कल्पसिद्ध्ये सः कुत्रापि गन्तुं सिद्धस्सन् राजस्थानसीमामतीत्य जिगमिषुरासीत् । एनमुदन्तं श्रुत्वा भामाशाहनामा सः वृद्धः किमपि महत्कार्यं कर्तुं कालः समायातः इति भावितवान् । सः राणाप्रतापस्य पूर्वजानाम् आस्थाने अमात्यः आसीत् । सः बहुधनमपि अर्जितवान् । सः प्रतापम् उवाच -"प्रभो अहं भवद्वंशस्य सेवकः, मम हस्ते प्रभूतं धनं विद्यते । तेन भवान् पञ्चविंशतिसहस्त्रसैनिकान् द्वादंशवर्षपर्यन्तं पालयितुं प्रभविष्यति" इति । तदा प्रतापः प्रोवाच "नैतद्धनं स्वीकर्तुम् अहम् इच्छामि । कुत्रापि गत्वा धनं सङ्ग्रहिष्यामि" इति । तदा भामाशाहः प्रावोचत् "नैतद्धनं परकीयम् । देशरक्षणार्थं मया अर्जितमिदं धनं यदि सहायकं भवति तर्हि मम जीवनं सार्थकं भवेत्" इति । वृद्धस्य भामाशाहस्य वचनं श्रुत्वा आनन्देन राणाप्रतापस्य मनः कृतज्ञतापूर्णं बभूव सः तद् बहुधनं सम्प्राप्य सैन्यशक्तिसङ्ग्रहकार्यं प्रारेभे । तदानीम् अन्यतोऽपि वित्तं प्राप्तम् । तत्सर्वम् उपयुज्य सः महासैन्यं रचयामास ।