सस्तनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सस्तनाः अस्थिमन्त: प्राणिन: सन्ति।

  • ते दुग्धेन स्वशिशून् भोजयन्ति। ते स्वशिशून् पालयन्ति।
  • ते उष्णरक्तवन्त: सन्ति।
  • तेषां शरीरं केशैः आवृतं भवति।
  • ते जरायुज: पशवः सन्ति। परं चत्वार: सस्तनाः अण्डजाः सन्ति।

अद्य ५४०० सस्तनजातयः लोके जीवन्ति। तेशु नीलतिमिङ्गिलः एव गरिष्ठः।

सस्तनाः विविधवातावरणेषु जीवन्ति। केचन सस्तनाः शीतलस्थानेषु वसन्ति। तेषां निरन्ध्राः केशाः सन्ति। उष्ट्रादयः मरौ वसन्ति। तिमिङ्गिलाः मत्स्यभेदाः च समुद्रे वसन्ति। वानराः वृक्षेषु वसन्ति।

चित्राणि[सम्पादयतु]

गणता[सम्पादयतु]

महासाम्राज्यम्: Biota

"https://sa.wikipedia.org/w/index.php?title=सस्तनः&oldid=344306" इत्यस्माद् प्रतिप्राप्तम्