सामाजिक मनोविज्ञान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सामाजिकमनोविज्ञानं सामाजिकपरिस्थितौ जनाः कथं चिन्तयन्ति, कथं कार्यं कुर्वन्ति इति अन्वेषणं करोति । अत्र अध्ययनं भवति यत् वयं अन्यैः कथं प्रभाविताः भवेम, सामाजिकपरस्परक्रियाः अस्माकं विचारान् कार्यान् च कथं प्रभावितयन्ति इति। अस्मिन् क्षेत्रे वयं समूहमान्यतां किमर्थं अनुसरामः, रूढिवादाः कथं निर्मीयन्ते, किमर्थं च सम्बन्धाः निर्मामः इत्यादयः प्रश्नाः परीक्षन्ते । समूहेषु अन्यैः सह संवादं कुर्वन् वा मनोवृत्तयः, विश्वासाः, व्यवहाराः च अवगन्तुं अस्मान् साहाय्यं करोति ।

सामाजिकमनोविज्ञाने अनेके सामाजिकविषयाः समाविष्टाः सन्ति, यथा- समूहव्यवहारः सामाजिक बोध नेतृत्वम् अवाच्यव्यवहारः अनुरूपता आक्रामकता पूर्वाग्रहं।

इतिहास[सम्पादयतु]

सामाजिकमनोविज्ञानस्य आरम्भः १८०० तमे दशके अभवत् यदा गुस्ताव् ले बोन्, विलियम मेक्डोगल इत्यादयः विचारकाः समूहाः व्यक्तिगतव्यवहारं कथं प्रभावितयन्ति इति अवलोकितवन्तः । १९०० तमे दशके मध्यभागे सोलोमन आश् इत्यनेन अनुरूपतायाः विषये, स्टैन्ले मिल्ग्राम इत्यनेन आज्ञापालनस्य विषये महत्त्वपूर्णाध्ययनेन सह अयं अधिकं लोकप्रियः अभवत् । यथा यथा वर्षाणि गच्छन्ति स्म तथा तथा सामाजिकमनोविज्ञानं परिवर्तमानं वर्धमानं च समाजशास्त्रस्य, मानवशास्त्रस्य, संज्ञानात्मकमनोविज्ञानस्य च विचारान् संयोजयित्वा अद्यत्वे यत् अस्ति तत् अभवत् ।

सिद्धान्ताः[सम्पादयतु]

[१] सामाजिकमनोविज्ञानं अनेकमूलभूतधारणासु कार्यं करोति । एते मौलिकाः विश्वासाः सिद्धान्तानां, संशोधनस्य, व्याख्यानां च रूपरेखां प्रददति ।

१. व्यक्तिः समाजः च: - जनाः समाजश्च परस्परं प्रभावं कुर्वन्ति। अस्माकं विचाराः कार्याणि च सामाजिकपरस्परक्रियाभिः आकारिताः भवन्ति।

२. सन्दर्भविषयाणि: - परिस्थितिषु आधारेण व्यवहारः परिवर्तते। वयं कथं वर्तयामः इति विषये सामाजिकवातावरणस्य महती भूमिका भवति।

३. वास्तविकता व्यक्तिगत: - यत् वयं वास्तविकं पश्यामः तत् अस्माकं विश्वासैः पूर्वानुभवैः च प्रभावितं भवति। - अस्माकं यथार्थदृष्टिः पक्षपातपूर्णः भवितुम् अर्हति।

४. निर्मित सामाजिक जगत: - वयं समाजस्य विषये अस्माकं अवगमनं सक्रियरूपेण निर्मामः। सामाजिकवर्गीकरणं पूर्वाग्रहाः च वयं अन्येषां कथं पश्यामः इति आकारं ददति।

५. सामाजिक जीव: - मनुष्याः स्वाभाविकतया सम्बद्धाः भवितुम् इच्छन्ति, स्वस्य च भवितुं इच्छन्ति। सम्बन्धाः समूहाः च वयं कथं अनुभवामः, कथं कार्यं कुर्मः इति प्रभावं कुर्वन्ति।

६. वृत्तिः क्रियाः चालयति: - अस्माकं विश्वासाः भावनाः च अस्माकं व्यवहारस्य आकारं ददति। मनोवृत्तीनां कार्याणां च कडिः जटिलः अस्ति।

७. स्थिरतायाः इच्छा: - वयं इच्छामः यत् अस्माकं विश्वासाः कार्याणि च मेलयितुम्। परस्परविरोधिप्रत्ययेषु असहजतां अनुभवन् अस्मान् विग्रहस्य समाधानार्थं प्रेरयति।

८. सकारात्मक आत्मदृष्टि: - जनाः स्वं सकारात्मकरूपेण द्रष्टुं लक्ष्यं कुर्वन्ति। वयं जगत् कथं गृह्णामः इति विषये आत्मनः महती भूमिकां निर्वहति।

प्रमुखाः अवधारणाः[सम्पादयतु]

सामाजिकमनोविज्ञानं सर्वं प्रमुखविचारानाम् विषये अस्ति ये अस्मान् जनाः कथं वर्तन्ते इति अवगन्तुं साहाय्यं कुर्वन्ति। एतत् पश्यति यत् व्यक्तिः समाजश्च कथं परस्परं क्रियान्वयं कुर्वन्ति, वयं कथं स्वस्य सामाजिकजगत् निर्मामः इति। अयं विषयः अस्माकं मनोवृत्तीनां, धारणानां, मानवानाम् परस्परं सम्बद्धतायाः स्वाभाविकमार्गस्य च अन्वेषणं करोति । सामाजिकप्रभावः, समूहगतिशीलता च इत्यादयः महत्त्वपूर्णाः अवधारणाः वयं परस्परं संवादं कुर्मः इति जटिलमार्गान् चिन्तयितुं महत्त्वपूर्णाः सन्ति ।

प्रासंगिकता[सम्पादयतु]

सामाजिकमनोविज्ञानं केवलं शैक्षणिकानाम् कृते नास्ति, जीवनस्य अनेकभागेषु अस्माकं साहाय्यं करोति। अस्मान् सम्बन्धाः कथं कार्यं कुर्वन्ति, दलाः कथं सफलाः भवितुम् अर्हन्ति, उत्तमं नेतृत्वं कीदृशं भवति इति विषये विचारान् ददाति । सामाजिकमनोविज्ञानं विविधतायाः निवारणे, समाजस्य अवगमने, समूहानां मध्ये पूर्वाग्रहः, द्वन्द्वः इत्यादीनां वास्तविकसमस्यानां समाधानं कर्तुं च उपयोगी भवति । सर्वेषां कृते नियमाः (नीतिः) निर्मातुं, अवगमनस्य प्रवर्धनं कर्तुं, समाजे सकारात्मकं परिवर्तनं कर्तुं च एतत् क्षेत्रं भूमिकां निर्वहति ।

निहितार्थाः[सम्पादयतु]

सामाजिकमनोविज्ञानस्य जनानां समाजस्य च उपरि महत् प्रभावः भवति । वयं किमर्थं केचन विकल्पाः कुर्मः, रूढिवादाः कथं निर्मीयन्ते, किमर्थं च केचन सामाजिकनियमाः अनुसरामः इति अवगन्तुं साहाय्यं करोति । मनोवृत्तयः व्यवहाराः च परिवर्तयितुं शक्नुवन्ति इति ज्ञात्वा अस्मान् वस्तुनां उत्तमीकरणस्य उपायाः प्राप्यन्ते । अपि च, सामाजिकमनोविज्ञानं अस्मान् मानसिकस्वास्थ्यस्य विषये अधिकं शिक्षयति तथा च दर्शयति यत् उत्तमसम्बन्धाः, अन्येभ्यः समर्थनं च भवितुं वास्तवतः व्यक्तिस्य कल्याणाय महत्त्वपूर्णम् अस्ति।

दैनन्दिनजीवने सामाजिकमनोविज्ञानम्[सम्पादयतु]

सामाजिकमनोविज्ञानं केवलं सिद्धान्तानां, अनुसन्धानस्य च विषये नास्ति-अस्माकं दैनन्दिनपरस्परक्रियाणां अवगमनस्य साधनम् अस्ति। अनुशासनस्य एषः पक्षः सामाजिकमनोविज्ञानं अस्माकं दैनन्दिनजीवने, व्यक्तिगतसम्बन्धात् आरभ्य सामाजिकगतिशीलतापर्यन्तं कथं प्रवर्तते इति विषये केन्द्रितः अस्ति ।

सामाजिकमनोविज्ञानस्य अवगमनेन संचारप्रतिमानानाम्, द्वन्द्वनिराकरणस्य, स्वस्थसम्बन्धे योगदानं ददति इति कारकस्य च अन्वेषणं प्रदातुं व्यक्तिगतसम्बन्धान् वर्धयितुं शक्यते इदं अस्मान् मैत्रीणां, पारिवारिकपरस्परक्रियाणां, रोमान्टिकसम्बन्धानां च सूक्ष्मतां विकोडयितुं साहाय्यं करोति, येन अस्माकं सामाजिकजगत् अधिकं भ्रमणीयं भवति ।

व्यापकसामाजिकसन्दर्भेषु सामाजिकमनोविज्ञानं समूहानां गतिशीलतायाः विषये प्रकाशं प्रसारयति, यत् वयं भिन्नपृष्ठभूमिकानां जनान् कथं गृह्णामः, तेषां सह कथं संवादं कुर्मः इति प्रभावितं करोति एतत् पूर्वाग्रहं भेदभावं च इत्यादीनां विषयाणां निवारणाय साधनानि प्रदाति, अधिकं समावेशी सहानुभूतिपूर्णं समाजं पोषयति।

सारतः दैनन्दिनजीवने सामाजिकमनोविज्ञानं मार्गदर्शकपुस्तकरूपेण कार्यं करोति, मानवीयपरस्परक्रियाणां जटिलतां नेविगेट् कर्तुं व्यावहारिकबुद्धिं प्रदाति, स्वस्थसम्बन्धं पोषयति, अधिकसौहार्दपूर्णसमाजस्य योगदानं च ददाति।

व्यवसाय[सम्पादयतु]

यदि जनाः कथं वर्तन्ते इति अवगन्तुं रुचिं लभते तर्हि सामाजिकमनोविज्ञानस्य करियरं फलप्रदं भवितुम् अर्हति । अस्मिन् क्षेत्रे जनाः विद्यालयेषु विश्वविद्यालयेषु वा कार्यं कुर्वन्ति, जनाः कथं चिन्तयन्ति, कथं कार्यं कुर्वन्ति इति अधिकं ज्ञातुं शोधं कुर्वन्ति । ते यत् जानन्ति तस्य उपयोगं व्यापारेषु वा सर्वकारेषु वा समस्यानां समाधानार्थं साहाय्यं कर्तुं अपि शक्नुवन्ति। केचन सामाजिकमनोवैज्ञानिकाः परामर्शदातृरूपेण कार्यं कुर्वन्ति, संस्थानां विकासे सहायतां कुर्वन्ति, अथवा समाजे सकारात्मकपरिवर्तनस्य वकालतम् कुर्वन्ति ।

सारांशेन सामाजिकमनोविज्ञानं समाजस्य बृहत्चित्रे जनाः कथं कार्यं कुर्वन्ति इति अवगन्तुं साहाय्यं करोति। अस्माकं सम्बन्धानां मार्गदर्शनाय, दैनन्दिन-आव्हानानां निवारणाय च उपयोगिनो साधनानि ददाति । अतीतात् अधुना यावत् सामाजिकमनोविज्ञानं केवलं सिद्धान्तानां विषये एव नास्ति; अस्माकं अन्तरक्रियाणां अर्थं ज्ञातुं मार्गदर्शकः अस्ति। अस्मान् उत्तमसम्बन्धनिर्माणं, अधिकसकारात्मकसमाजस्य निर्माणं च प्रति सूचयति। अन्ते सामाजिकमनोविज्ञानं नक्शा इव अस्ति, यत् अस्मान् अधिकसम्बद्धस्य अवगमनस्य च जगतः मार्गं दर्शयति।

भारते सामाजिक मनोविज्ञान[सम्पादयतु]

जीवन्तविविधतायाः भूमिः भारतं सामाजिकमनोविज्ञानस्य कृते आकर्षकं मञ्चं प्रस्तुतं करोति । मनोविज्ञानस्य एषा शाखा व्यक्तिनां तेषां सामाजिकसन्दर्भस्य च मध्ये अन्तरक्रियायां गहनतया गच्छति, समृद्धपरम्पराभिः, श्रेणीबद्धसंरचनैः, द्रुतगत्या विकसितसामाजिकपरिदृश्यैः च परिपूर्णे समाजे अस्माकं विचाराणां, भावनानां, व्यवहारानां च पृष्ठतः "किमर्थम्" इति अवगन्तुं चक्षुः प्रददाति

अन्वेषणस्य एकः प्रमुखः क्षेत्रः **सामूहिकवादस्य** अवधारणा अस्ति । पाश्चात्यसमाजेषु प्रचलितस्य व्यक्तिवादीकेन्द्रीकरणस्य विपरीतम् भारतीयसंस्कृतिः समूहस्य महत्त्वे – परिवारस्य, जातिस्य, समुदायस्य – महत्त्वं बोधयति । सामाजिकमनोवैज्ञानिकाः अन्वेषणं कुर्वन्ति यत् एषः सामूहिकतावादः मनोवृत्तीनां व्यवहाराणां च आकारं कथं करोति। यथा, शोधं सूचयति यत् भारतीयाः व्यक्तिगतकामानां अपेक्षया समूहलक्ष्याणां प्राथमिकताम् अददात्, येन अनुरूपतायाः उच्चस्तरः, समूहान्तर्गतपक्षपातः च भवति

सामाजिकप्रभाव भारते अद्वितीयरूपं गृह्णाति। "मुखं रक्षितुं" (इज्जत) इति अवधारणा महत्त्वपूर्णां भूमिकां निर्वहति । व्यक्तिः सामाजिकानुमोदनस्य अस्वीकारस्य च प्रति अत्यन्तं संवेदनशीलाः भवन्ति, येन सम्भाव्यतया मतभेदाः अपि अनुरूपता भवति । ट्रायण्डिसस्य शोधं समूहेषु सामञ्जस्यं निर्वाहस्य महत्त्वं प्रकाशयित्वा एतत् दर्शयति, एषः कारकः निर्णयप्रक्रियाः प्रभावितुं शक्नोति

जातिव्यवस्था इति जटिलसामाजिकपदानुक्रमः अन्यः रुचिक्षेत्रः अस्ति । सामाजिकमनोवैज्ञानिकाः जातिपरिचयः आत्मबोधं, सामाजिकपरस्परक्रियाः, अवसराः च कथं आकारयति इति परीक्षन्ते । अध्ययनं जाति आधारित पूर्वाग्रहस्य भेदभावस्य च सम्भावनां प्रकाशयति, सामाजिकगतिशीलतां समावेशीत्वं च प्रवर्धयन्तः हस्तक्षेपाणां आवश्यकतां प्रकाशयति।

भारते लैङ्गिकभूमिका परिवर्तनं प्रचलति। सामाजिकमनोवैज्ञानिकाः अन्वेषणं कुर्वन्ति यत् पारम्परिकाः पितृसत्तात्मकाः मानदण्डाः व्यवहारं कथं प्रभावितयन्ति। अध्ययनं महिलानां वस्तुनिष्ठीकरणं, दहेजव्यवस्थानां प्रभावः, लैङ्गिकसमानतायाः प्रति परिवर्तनशीलदृष्टिकोणाः इत्यादीनां विषयाणां अन्वेषणं कुर्वन्ति । अनुसन्धानं तान् नीतयः हस्तक्षेपान् च सूचयितुं शक्नोति ये अधिकसमतापूर्णं समाजं प्रवर्धयन्ति।

सामाजिकप्रतीतिः भारते विशिष्टस्वादं गृह्णाति। वृद्धानां, अधिकारिणां च सम्माने बलं दत्तं चेत् तेषां अधिकं ज्ञानं प्रज्ञां च आरोपयितुं प्रवृत्तिः भवितुम् अर्हति । एतेन समूहेषु निर्णयनिर्माणं संचारप्रकारं च प्रभावितं कर्तुं शक्यते ।

सामाजिकपरिचयः अपरः निर्णायकः अवधारणा अस्ति। अध्ययनं अन्वेषयति यत् व्यक्तिः बहुविधपरिचयान् – धार्मिकान्, क्षेत्रीयान्, भाषावैज्ञानिकान् – कथं नेविगेट् कुर्वन्ति तथा च एताः परिचयाः अन्तरसमूहसम्बन्धान् कथं प्रभावितयन्ति इति। विविधराष्ट्रे सामाजिकसौहार्दस्य प्रवर्धनाय एतासां गतिशीलतानां अवगमनं महत्त्वपूर्णम् अस्ति ।

भारते सामाजिकमनोविज्ञानं अपारक्षमतायुक्तं वर्धमानं क्षेत्रम् अस्ति । भविष्ये अन्वेषणार्थं केचन रोमाञ्चकारीक्षेत्राणि अत्र सन्ति-

सामाजिकमाध्यमानां उदयः सामाजिकपरस्परक्रियासु समूहगतिशीलतायां च तस्य प्रभावः। धार्मिकपरिचयस्य तथा अन्तरधर्मसम्बन्धस्य मनोविज्ञानम्। मानसिकस्वास्थ्ये तीव्रनगरीकरणस्य सामाजिकपरिवर्तनस्य च प्रभावं अवगन्तुम्।

एतेषु क्षेत्रेषु गहनतया गत्वा सामाजिकमनोविज्ञानं अधिकसमन्वयपूर्णस्य समावेशीभारतस्य निर्माणे महत्त्वपूर्णं योगदानं दातुं शक्नोति। अस्मान् व्यक्तिनां मध्ये जटिलं नृत्यं तेषां सामाजिकसन्दर्भं च अवगन्तुं साधनैः सुसज्जितं करोति, अधिकन्यायपूर्णस्य न्यायपूर्णस्य च भविष्यस्य मार्गं प्रशस्तं करोति ।

वादविवाद[सम्पादयतु]

सामाजिकमनोविज्ञानं, व्यक्तिगतविचारेषु, भावनासु, व्यवहारेषु च सामाजिकप्रभावस्य अध्ययनं तस्य उष्णविमर्शान् विना नास्ति । एते वादविवादाः, मार्गरोधकत्वात् दूरं, वैज्ञानिकजिज्ञासायाः अग्निं प्रेरयन्ति, मानवीयपरस्परक्रियाविषये अस्माकं अवगमनस्य सीमां धक्कायन्ति। अत्र सामाजिकमनोविज्ञानस्य केचन प्रमुखाः वादविवादाः वयं अन्वेषयामः-

प्रकृति बनाम पोषण  : एषा मौलिकविमर्शः मानवव्यवहारस्य आकारं दातुं आनुवंशिकतायाः (प्रकृतिस्य) पर्यावरणस्य (पोषणस्य) च सापेक्षिकयोगदानस्य विषये केन्द्रितः अस्ति सामाजिकमनोविज्ञानं प्रायः कठिनपाशस्य उपरि उपविशति, सामाजिकपरिस्थितयः विशिष्टव्यवहारानाम् उत्पादनार्थं निहितव्यक्तित्वलक्षणैः सह कथं अन्तरक्रियां कुर्वन्ति इति परीक्षते । उदाहरणार्थं अनुरूपतायाः अध्ययनं भवति यत् परिस्थितिजन्यदबावः स्वातन्त्र्यप्रति व्यक्तिस्य स्वाभाविकप्रवृत्त्या सह कथं अन्तरक्रियां करोति ।

स्वचालिताः बनाम नियन्त्रितप्रक्रियाः  : किं अस्माकं विचाराः कार्याणि च चेतनप्रक्रियायाः, विचारणीयप्रक्रियायाः उद्भूताः सन्ति, अथवा प्रायः स्वचालिताः अचेतनाः च भवन्ति? सामाजिकमनोवैज्ञानिकाः एतयोः प्रक्रियायोः सापेक्षिकभारस्य विषये वादविवादं कुर्वन्ति । द्वय-प्रक्रिया-सिद्धान्तः द्वौ चिन्तन-विधौ सूचयति : एकः द्रुतगतिः, स्वचालित-प्रणाली, अनुमान-विज्ञानेन पूर्वाग्रहैः च प्रभाविता (प्रभामण्डल-प्रभावः इव), जटिलनिर्णयानां कृते मन्दतरः, नियन्त्रित-प्रणाली च अन्तर्निहितपक्षपातस्य विषये शोधं अचेतनपूर्वग्रहाणां अन्वेषणं करोति, स्वचालितपक्षं प्रकाशयति। परन्तु अन्येषु संशोधनेषु एतेषां पूर्वाग्रहाणां प्रतिरोधे चेतनविचारस्य भूमिकायाः उपरि बलं दत्तम् अस्ति ।

परिस्थितेः शक्तिः विरुद्धं स्वभावलक्षणाः  : अस्माकं स्वस्य व्यवहारे कियत् नियन्त्रणं वर्तते ? अयं वादविवादः परिस्थितिकारकान् व्यक्तित्वलक्षणानाम् विरुद्धं गर्ते स्थापयति । स्टैन्फोर्ड-कारागार-प्रयोगेन प्रसिद्धतया दर्शितं यत् परिस्थिति-दबावानां कारणेन अप्रत्याशित-क्रूरता कथं भवितुम् अर्हति । परन्तु समीक्षकाणां मतं यत् प्रतिभागिनां व्यवहारे व्यक्तित्वप्रवृत्तयः सम्भवतः भूमिकां निर्वहन्ति स्म । सामाजिकमनोविज्ञानं स्थितिनिर्माणव्यवहारस्य व्यक्तिगतलक्षणानाम् अद्वितीययोगदानस्य च मध्ये सन्तुलनं अन्वेष्टुं प्रयतते ।

वञ्चनस्य नीतिशास्त्रम्  : मिलग्रामस्य आज्ञापालन-अध्ययनम् इव बहवः शास्त्रीयाः सामाजिक-मनोविज्ञान-प्रयोगाः शक्तिशालिनः शोधनिष्कर्षाणां निर्माणार्थं वञ्चनायाः उपरि अवलम्बन्ते स्म परन्तु प्रतिभागिनां वञ्चनस्य नैतिकनिमित्तानां विषये उष्णविमर्शः भवति । वैज्ञानिक उन्नतेः आवश्यकतायाः सहभागिनां सुरक्षायाः कल्याणस्य च सन्तुलनं नित्यं संघर्षः भवति । आधुनिकसंशोधकाः वञ्चनं न्यूनीकर्तुं, सूचितसहमतिं प्राथमिकताम् अददात् इति प्रयतन्ते ।

सामान्यीकरणीयता बनाम सांस्कृतिकविशिष्टता  : एकस्मात् संस्कृतितः शोधनिष्कर्षान् सार्वत्रिकरूपेण प्रयोक्तुं शक्यते वा ? सामाजिकमनोविज्ञाने एषः वादविवादः विशेषतया प्रासंगिकः अस्ति, यत्र सांस्कृतिकमान्यताः मूल्यानि च व्यवहारं महत्त्वपूर्णतया प्रभावितयन्ति । उदाहरणार्थं अनुरूपतायाः अध्ययनं सामूहिकसंस्कृतौ अनुरूपतायाः अधिकं दबावं सूचयति । तथापि केचन सांस्कृतिकविविधतायाः अभावेऽपि सामाजिकव्यवहारस्य अन्तर्निहितसार्वभौमिकसिद्धान्तानां पक्षे तर्कयन्ति । सामाजिकमनोवैज्ञानिकाः अधुना एतान् सूक्ष्मतान् अवगन्तुं पार-सांस्कृतिकसंशोधनं प्रति केन्द्रीकृताः सन्ति ।

शोधकर्तुः भूमिका  : व्यवहारस्य अध्ययनं कुर्वतः शोधकर्तुः उपस्थितिः तेषां अवलोकनार्थं प्रयतमानानां व्यवहारस्य एव परिवर्तनं करोति वा ? अयं वादविवादः "पर्यवेक्षकप्रभावं" प्रकाशयति, यत्र प्रतिभागिनः यदा जानन्ति यत् ते पश्यन्ति तदा भिन्नरूपेण कार्यं कुर्वन्ति । शोधकर्तारः अस्य प्रभावस्य न्यूनीकरणाय अप्रत्यक्षनिरीक्षणं, वञ्चनं च (नैतिकसीमानां अन्तः) इत्यादीनां पद्धतीनां प्रयोगं कुर्वन्ति । परन्तु अनुसन्धानं कृतस्य घटनायाः निहितविषयत्वस्य विषये विवादः निरन्तरं वर्तते ।

सामाजिकमनोविज्ञानस्य निरन्तरवृद्ध्यर्थं एते वादविवादाः अत्यावश्यकाः सन्ति । ते धारणानां आव्हानं कुर्वन्ति, पद्धतीनां परिष्कारं कुर्वन्ति, शोधकर्तृभ्यः नूतनदृष्टिकोणानां विचारार्थं च धक्कायन्ति। यथा यथा क्षेत्रस्य विकासः भवति तथा तथा एताः चर्चाः व्यक्तिनां तेषां सामाजिकलोकानां च जटिलसम्बन्धस्य विषये अस्माकं अवगमनं निरन्तरं आकारयिष्यन्ति।

"Social Psychology: Definition, Theories, Scope, & Examples". 

"What Is Social Psychology? Definition, Key Terms, and Examples". 

  1. https://www.simplypsychology.org/social-psychology.html#History
"https://sa.wikipedia.org/w/index.php?title=सामाजिक_मनोविज्ञान&oldid=485534" इत्यस्माद् प्रतिप्राप्तम्