साहित्यमीमांसा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



रुय्यकेन लिखितः ग्रन्थः साहित्यमीमांसा (Saahityamimaamsa) । एषः एकः अलङ्कारग्रन्थः । एतस्मिन् ग्रन्थकर्तुः नाम न विद्यते । एतस्मिन् भागत्रयं विद्यते

  • सूत्रम्
  • वृत्तिः
  • उदाहरणम्

एतस्मिन् उद्धृतेषु ६०० श्लोकेषु १०० श्लोकाः प्राकृतभाषायां विद्यन्ते ।

एतस्मिन् ८ प्रकरणानि सन्ति । तत्र साहित्यविषयाः , साहित्यपरिष्कारविषयाः, कविविधाः , रसिकविधाः च प्रतिपादिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=साहित्यमीमांसा&oldid=419441" इत्यस्माद् प्रतिप्राप्तम्