सीतापुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन जनपदम् अस्ति सीतापुरजनपदम् । अस्य केन्द्रम् अस्ति सीतापुरम् । अयं जनपदः तस्य जनपदस्य मुख्यालयः अपि अस्ति । पार्श्वेस्थितैव नेपालदेशस्यसीमा सन्निकटं वर्तते ।

             सीतापुरनगरं गोमतीनद्याः  कूले स्थितः भारतस्य  सर्वतमप्राचीनतीर्थस्थलेषु एकः वर्तते।सीतापुरनगरं 4,483,992 जनसंख्यायुक्तं 38 वर्गकिलोमीटरपर्यन्तं क्षेत्रे प्रसरित प्रशांतं रमणीयञ्च प्रकृतेः ईश्वरस्य चानुपमा कृतिरस्ति ।०

सीतापुरम्उत्तरप्रदेशराज्ये अवधक्षेत्रस्य लखनऊ एवं शाहजहांपुर मार्गमध्ये सरायननद्याः पावनकूले स्थित: वर्तते । सीतापुरनगरे एव भारतस्य प्रसिद्धनेत्रचिकित्सालय: वर्तते। यस्य स्थापना प्रसिद्धनेत्रचिकित्सक: डॉ० महेशप्रसादमेहरे महोदयेन कृतम्।

उपमण्डलानि[सम्पादयतु]

लोकसभाक्षेत्राणि[सम्पादयतु]

तत्र लोकसभात्रयं वर्तते।

विधानसभाक्षेत्राणि[सम्पादयतु]

सीतापुरजनपदे सप्त तहसील सन्ति ।

१. सिधौली

२. सीतापुर

३. लहरपुर

४. मिश्रिख

५. बिसवां

६. महोली

७. महमूदाबाद।

जनपदस्य मुख्यालय: सीतापुरनगरे एव अस्ति। जनपदेऽयं 19 ब्लॉकेषु विभाजितं वर्तते। तत्र लोकसभात्रयं, निर्वाचनक्षेत्राणि तथा ९ विधानसभा निर्वाचनक्षेत्राणि सन्ति।

१. महोली,

२. सिधौली,

३. सीतापुर,

४. लहरपुर,

५. मिश्रिख,

६. बिसवां ,

७. महमूदाबाद ,

८. हरगांव,

९. सेवता ।

नद्यः[सम्पादयतु]

सीतापुरजनपदान्तर्गत् निम्नाङ्कितनद्यास्सन्ति।

१. गोमती

२. घाघरा

३. सराय

४. चौका

५. सई

प्राकृतिकविशेषाः[सम्पादयतु]

नैमिषारण्यम् अत्र अतीय रमणीयं देवस्थानं वर्तते यत्र अष्टाशीतिसहस्त्र सनकादिर्षय: तपश्चर्यां विहिवन्त:। गोमत्या: कूले पावनललितादेव्य: मन्दिरं आगन्तुकानां पर्यटकानां मना़ंसि हरति।

भाषाः[सम्पादयतु]

अत्रत्या भाषा: सन्तिः।

अवधी

हिन्दी

क्षेत्रीय

आहारपद्धतिः[सम्पादयतु]

वेशभूषणानि[सम्पादयतु]

प्रेक्षणीयस्थानानि[सम्पादयतु]

ऐतिहासिकस्थानानि[सम्पादयतु]

तीर्थक्षेत्राणि[सम्पादयतु]

१. नैमिषारण्यम् २. मिश्रिखतीर्थ ३. हत्याहरण ४. चमखर सती देवी ५. नागेश्वर धाम रामकोट। ६. देवदेवेश्वर नैमिष

कृषि[सम्पादयतु]

उद्यमाः[सम्पादयतु]

शैक्षणिकसंस्थाः[सम्पादयतु]

१. राजारघुबरदयालइण्टरकालेज
२. महर्षि दधीचि इण्टर् कालेज
३. आर. एम. पी. डिग्री कालेज
४. रस्योरा शिक्षण संस्थान

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

सांस्कृतिकम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सीतापुरमण्डलम्&oldid=469458" इत्यस्माद् प्रतिप्राप्तम्