सामग्री पर जाएँ

सीतापुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सीतापुरम्

सीतापुरम्

Citapore
नगरम्
देशः  भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् सीतापुरम्
Population
 (2001)
 • Total १,५१,८२७
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
Website [[१] sitapur.nic.in/%20sitapur.nic.in]]

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति सीतापुरमण्डलम् । लखनऊ मण्डलस्य केन्द्रम् अस्ति सीतापुरम्। उत्तरप्रदेशस्य राजधानी लखनऊनगरस्य समीपे एव सीतापुरजनपद: वर्त्तते। नैमिषारण्यं प्रसिद्धं तीर्थं सीतापुरजनपदे एव वर्तते। तत्र अनेके ऋषय: तपस्समाचरन।


महर्षि दधीचे: जन्मस्थली तपोभूमि: अमुष्मिनेव जनपदस्य नेदीयसि मिश्रिख नाम्नि स्थले वर्तते। होलाष्टकसमये तत्र चतुराशीति: क्रोशात्मिका परिक्रमा अपि विधीयते तत् रामादल इति नाम्ना अभिधीयते।[]

अत्रत्यं गोमती नदी सर्वमलापहारिका वर्तते। जनपदस्य मुख्यालये शराय नाम्नी नदी निर्मल-धवल-श्याम-तरङ्गिणी प्रवहति।

  1. Empty citation‎ (help) 
"https://sa.wikipedia.org/w/index.php?title=सीतापुरम्&oldid=492337" इत्यस्माद् प्रतिप्राप्तम्