सीतापुरम्
दिखावट
सीतापुरम् सीतापुरम् Citapore | |
---|---|
नगरम् | |
देशः |
![]() |
राज्यम् | उत्तरप्रदेशः |
मण्डलम् | सीतापुरम् |
Population (2001) | |
• Total | १,५१,८२७ |
भाषाः | |
• अधिकृताः | हिन्दी |
Time zone | UTC+5:30 (IST) |
Website | [[१] sitapur.nic.in/%20sitapur.nic.in]] |
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति सीतापुरमण्डलम् । लखनऊ मण्डलस्य केन्द्रम् अस्ति सीतापुरम्। उत्तरप्रदेशस्य राजधानी लखनऊनगरस्य समीपे एव सीतापुरजनपद: वर्त्तते। नैमिषारण्यं प्रसिद्धं तीर्थं सीतापुरजनपदे एव वर्तते। तत्र अनेके ऋषय: तपस्समाचरन।
महर्षि दधीचे: जन्मस्थली तपोभूमि: अमुष्मिनेव जनपदस्य नेदीयसि मिश्रिख नाम्नि स्थले वर्तते। होलाष्टकसमये तत्र चतुराशीति: क्रोशात्मिका परिक्रमा अपि विधीयते तत् रामादल इति नाम्ना अभिधीयते।[१]
अत्रत्यं गोमती नदी सर्वमलापहारिका वर्तते। जनपदस्य मुख्यालये शराय नाम्नी नदी निर्मल-धवल-श्याम-तरङ्गिणी प्रवहति।