हृषीकेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हृषीकेशः

ऋषिकेश

हृषीकेश, ऋषिकेश, ऋषीकेश
नगरम्
लक्ष्मणझूलातः हृषीकेशस्य द्रुश्यम्
लक्ष्मणझूलातः हृषीकेशस्य द्रुश्यम्
देशः  भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् डेहराडून्
Elevation
३७२ m
Population
 (2001)
 • Total ७५,०२०
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
PIN
249201
Telephone code 0135
Vehicle registration UK 07

हरिद्वारतः १४ कि.मी. दूरे हृषीषिकेशक्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः, ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा गङ्गायाः पारं कर्तुं शक्यते । इतः हिमालययात्रायाः आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं गङ्गा प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति ।

भूमार्गः[सम्पादयतु]

देहलीतः २२० कि.मी. दीर्घमार्गः हरिद्वारं नयति ।

"https://sa.wikipedia.org/w/index.php?title=हृषीकेशः&oldid=332349" इत्यस्माद् प्रतिप्राप्तम्