सामग्री पर जाएँ

१८५२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८५२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

अस्मिन् वर्षे विश्वस्य प्रथमः बालवैद्यालयः इङ्ग्लेण्ड्देशस्य लण्डन्नगरस्य ग्रेट् आर्मण्ड्स्ट्रीट् इत्यत्र आरब्धः । इलैजा आर्मस्ट्राङ्ग् नामकः सार्धत्रिवर्षीयः शिशुः एव तत्रत्यः प्रथमः रोगी आसीत् ।
अस्मिन्नेव वर्षे उत्तमान् आर्थिकफलोदयान् हानिकारकेभ्यः कीटेभ्यः रक्षितुम् अमेरिकासर्वकारेण जर्मनीतः चटकानाम् आयातं कृतम् ।

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

अज्ञात-तिथीनां घटनाः

[सम्पादयतु]

जन्मानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

निधनानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८५२&oldid=411492" इत्यस्माद् प्रतिप्राप्तम्