१८६५

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८६५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे जर्मनीदेशीयः सस्यविज्ञानी जूलियट् फान् स्याक्स् नामकः सस्यकोशेषु "पत्रहरित्" इत्यस्य केन्द्रं संशोध्य तस्य "क्लोरोफ्लास्ट्" इति नामकरणम् अकरोत् ।
अस्मिन्नेव वर्षे लण्डन्नगरस्य "किङ्ग्स्" महाविद्यालयस्य वैद्यालये विश्वे एव प्रथमवारं प्रशिक्षिताः सेवकाः कार्यार्थं नियोजिताः ।
अस्मिन् वर्षे रोगनिरोधकक्रमस्य अन्वेषकः लूयीस् पाश्चर् फ्रान्स्देशं गत्वा रोगकारणां ब्याक्टीरियाणां मारणपद्धतिं पाठितवान् ।
अस्मिन् वर्षे पूतिनाशकस्य प्रवर्तकः जोसेफ् लिस्टर् शस्त्रचिकित्सायाः प्रकोष्ठे कार्बालिक् आम्लस्य सेचनं, शस्त्रचिकित्सायाः उपकरणानि कार्बालिक् आम्ले निमज्ज्य एव उपयोगः, शस्त्रचिकित्सायाः कर्तृभिः, साहाय्यकैः च कार्बालिक् आम्लेन हस्तस्य प्रक्षालनम् इत्यादीन् क्रमान् आरब्धवान् ।
अस्मिन् वर्षे उन्नतकूर्दने माइक एफ् स्वीने नामकः ६' ५ ५/४" मानेनोच्चैः कूर्दनेन कीर्तिमानमस्थापयत् । एतेन सहैवायं स्वीने एकां नवीनामुन्नतकूर्दनस्य पद्धतिमपि पुरस्कृतवान् या हि 'इस्ट्रनरोल्’ नाम्ना विख्याताऽस्ति । तत्पूर्वं सर्वेऽपि कूर्दनकर्तारः 'सीजर-विधेः’ प्रयोगं कुर्वन्ति स्म ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८६५&oldid=411505" इत्यस्माद् प्रतिप्राप्तम्