१८७४

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८७४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे डा आण्ड्र्यू टेलर् स्टील् नामकः "मकान्" इत्यत्र प्रथम-अस्थितज्ञत्वेन कार्यम् आरब्धवान् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे फेब्रवरिमासस्य २२ तमे दिनाङ्के कन्नडनवोदयकाव्यस्य प्रवर्तकः पञ्जेमङ्गेशरायः भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य पुत्तूरु-उपमण्डलस्य "बण्ट्वाळ" इति ग्रामे जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे जुलैमासस्य २४ तमे दिनाङ्के स्वातन्त्र्ययोद्धा "कर्णाटकवृत्त" इति पत्रिकायाः सम्पादकः मुदवीडुकृष्णरायः भारतदेशस्य कर्णाटकराज्यस्य बीदर्-मण्डलस्य बागलकोटे-उपमण्डले जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे फेब्रवरिमासस्य ४ दिनाङ्के भारतस्य सुप्रसिद्धः गणितज्ञः भौतशास्त्रज्ञः सत्येन्द्र नाथ बसु इहलोकम् अत्यजत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८७४&oldid=411515" इत्यस्माद् प्रतिप्राप्तम्