१८७५

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८७५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे मिशिगन्-प्रदेशस्य जार्ज् एफ् ग्रीन् नामकः वैद्यः दन्तेषु रन्ध्रकरणार्थं विद्युता प्रचाल्यमानस्य यन्त्रस्य निर्माणम् उपयोगं च कृत्वा स्वाम्यम् अपि प्राप्नोत् ।
अस्मिन् वर्षे जर्मनीदेशीयः कोशिकाविज्ञानी आस्कर् हर्ट्विग् गर्भधारणं (फर्टिलैजेषन्) तथा युग्मकोशं (जैगोट्) च विवृणोत् ।
अस्मिन् वर्षे फ्रान्सिस् गाल्ट्न् नामकः प्रथमवारं "यमलयोः" अध्ययनं कृत्वा "प्रकृतिः तथा पोषणयोः" समतोलनं संशोधितवान् । सः एव "युजेनिक्स्" इति पदम् अपि सृष्टवान् ।
अस्मिन् वर्षे सोपाधिकप्रतिवर्तनस्य संशोधकः इवान् पेत्रोविच् पाव्लोव् विज्ञानस्य विषये डिप्लोमापदवीं प्राप्नोत् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे अक्टोबर्-मासस्य ३१ तमे दिनाङ्के भारतदेशस्य गुजरातराज्यस्य "नडियाद्" इत्यत्र "भारतस्य लोहपुरुषः" इत्येव प्रसिद्धः स्वातन्त्रसेनानी, स्वतन्त्रभारतसर्वकारस्य प्रथमः गृहमन्त्री, भारतरत्नविभूषितः सरदार् वल्लभभायी पटेलः जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८७५&oldid=411516" इत्यस्माद् प्रतिप्राप्तम्