कुळित्थपिष्टम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Horse Gram Flour इत्यस्मात् पुनर्निर्दिष्टम्)
कुळित्थपिष्टम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
कुलम् Fabaceae
वंशः Macrotyloma
जातिः M. uniflorum
द्विपदनाम
Macrotyloma uniflorum
(Lam.) Verdc.
उपविभागीयस्तरः
  • M. uniflorum var. benadirianum (Chiov.) Verdc.
  • etc.

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । भारते वर्धमानः कश्चन धान्यविशेषः कुळित्थः । आङ्ग्लभाषायां Horse Gram इति उच्यते । अयं कुळित्थः भारते प्रचीनकालात् आरभ्य अद्यपर्यन्तम् अपि औषधत्वेन अपि उपयुज्यते । आयुर्वेदशास्त्रे अपि अस्य कुळित्थस्य उल्लेखः सर्वत्र दृश्यते एव ।

ताम्रवर्णः, कलावृत्तः, अनिलापहः, कर्पणा, पीतमुद्गः, अलिस्कन्दः, सुराष्ट्रकः इत्यादीनि नामानि सन्ति कुळित्थस्य । कुळित्थेन श्राणां, सारं, क्वथितं, पौलिं, व्यञ्जनं, पर्पटम्, अवदंशं च निर्मान्ति । यद्यपि कुळित्थे विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् ।

दृश्यताम्[सम्पादयतु]

अधिकविवरणार्थं कुळित्थः इति पृष्ठं द्रष्टव्यम् ।

"https://sa.wikipedia.org/w/index.php?title=कुळित्थपिष्टम्&oldid=401439" इत्यस्माद् प्रतिप्राप्तम्