खण्डशर्करा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Rock Sugar इत्यस्मात् पुनर्निर्दिष्टम्)
Rock candy
Colored and flavored rock candy commonly sold in the United States
उत्पत्तिः
अन्यनामानि Rock sugar
भोज्यवस्तुनः विवरणम्
प्रधानोपकरणम् Sugar, water
विशेषतथ्यानि 450-225
श्वेतवर्णीया खण्डशर्करा

इयम् अपि भारते सर्वत्र उपयुज्यमानः सस्यजन्यः आहारपदार्थः । एषा खण्डशर्करा आङ्ग्लभाषायां Rock Sugar इति उच्यते । अस्याः खण्डशर्करायाः वैज्ञानिकं नाम अस्ति Saccharum officinarium इति । आहारत्वेन यावता प्रमाणेन उपयुज्यते तावता एव प्रमाणेन औषधत्वेन अपि उपयुज्यते खण्डशर्करा । बालेभ्यः औषधदानावसरे प्रमुखं पात्रं वहति खण्डशर्करा । शर्करायाः स्थाने सर्वत्र उपयोक्तुं शक्या खण्डशर्करा । एषा खण्डशर्करा बहुवर्णीया अपि ।


आयुर्वेदस्य अनुसारम् अस्याः खण्डशर्करायाः स्वभावः[सम्पादयतु]

इक्षुराशिः

खण्डशर्करा मधुररुचियुक्ता, नेत्रस्य हितकरी, शरीरस्य वर्धिका च । एषा खण्डशर्करा स्निग्धा, शीतगुणयुक्ता च अपि ।

“खण्डस्तु मधुरं वृष्यं चाक्षुष्यं बृंहणं हिमम् ।
वातपित्तहरं स्निग्धं बल्यं वतिहरं परम् ॥“ (भावप्रकाशः)
विभिन्नानां वर्णानां खण्डशर्करा
१. खण्डशर्करा अत्यन्तम् अधिकप्रमाणेन शर्करायुक्ता इति कारणात् अत्यन्तं मधुररुचियुक्ता ।
२. खण्डशर्करा वातं पित्तं च शमयति ।
३. खण्डशर्करा शरीरं वर्धयति, नेत्रस्य हितं च जनयति ।
४. खण्डशर्करा वाजिकरिणी, स्निग्धा च ।
५. खण्डशर्करा वमनसमस्यायाम् अत्युत्तमम् औषधम् ।
६. खण्डशर्करायाः सेवनेन हृदयस्य ज्वलनं, दाहः, शिरोभ्रमणं च अपगच्छति ।
७. यष्टीं निम्बूकरसे योजयित्वा खण्डशर्करया सह सेवनेन शुष्ककासः अपगच्छति ।
८. नारिकेलपुष्पं क्षीरेण सह पेषणं कृत्वा खण्डशर्करां योजयित्वा गर्भवत्यः सेवन्ते चेत् गर्भपातस्य समस्या न्यूना भवति तथा च गर्भपुष्टिः अपि भवति ।
९. कफप्रकोपस्य काले तन्नाम वसन्तऋतौ, शिशिरऋतौ च शर्करा न उपयोक्तव्या ।
१०. कफजेषु रोगेषु, कफप्रकृतियुक्ताः च शर्करायाः उपयोगं न कुर्युः ।
११. मधुमेहरोगे, स्थौल्यसमस्यायाम्, अग्निदौर्बल्ये, आमावस्थायां च शर्करायाः उपयोगः न करणीयः ।
१२. शर्करां श्वेतविषम् इति वदन्ति । तस्मात् कारणात् शर्करायाः स्थाने सर्वत्र खण्डशर्करायाः उपयोगः भवितुम् अर्हति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Exploratorium.edu Recipe for rock candy as an educational exercise in crystal and candy making.
"https://sa.wikipedia.org/w/index.php?title=खण्डशर्करा&oldid=280941" इत्यस्माद् प्रतिप्राप्तम्