"रामपाणिवादः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
clean up, added uncategorised tag using AWB
clean up, removed uncategorised tag using AWB
पङ्क्तिः ४: पङ्क्तिः ४:


रामपाणिवादः एवं केरलीयकविः [[कुञ्चन् नम्प्यार्]] च एक एव इति केचन पण्डिताः वदन्ति । एवं चेत् मलयालभाषया अस्य बहवः ग्रन्थाः लभ्यन्ते । तेषां नाम अत्र दीयन्ते - १. [[श्रीकृष्णचरितम्]] [[मणिप्रवाळम्]] २. [[शिवपुराणम् किळिप्पाट्ट्]] ३. [[पञ्चतन्त्रम् किळिप्पाट्ट्]] ४. [[रुक्मांगदचरितम् किळिप्पाट्ट्]] च ।
रामपाणिवादः एवं केरलीयकविः [[कुञ्चन् नम्प्यार्]] च एक एव इति केचन पण्डिताः वदन्ति । एवं चेत् मलयालभाषया अस्य बहवः ग्रन्थाः लभ्यन्ते । तेषां नाम अत्र दीयन्ते - १. [[श्रीकृष्णचरितम्]] [[मणिप्रवाळम्]] २. [[शिवपुराणम् किळिप्पाट्ट्]] ३. [[पञ्चतन्त्रम् किळिप्पाट्ट्]] ४. [[रुक्मांगदचरितम् किळिप्पाट्ट्]] च ।

{{Uncategorized|date=सप्तम्बर् २०११}}

१०:१९, २० सेप्टेम्बर् २०११ इत्यस्य संस्करणं

केरलीयः महाकविः आसीत् रामपाणिवादः । तस्य जन्म माकिं क्रि. श. १७०७ तमे संवत्सरे आभवत् । महोदयस्यास्य कृतयः संस्कृतम्, प्राकृतम्, मलयालम् इत्येताभिः त्रिसृभिः भाषाभिः विरचिताः सन्ति । प्रथमतया संस्कृतेन चत्वारि रूपकाणि अनेन लिखितानि । १. चन्द्रिका नाम वीथी २. लीलावती नाम वीथी ३.मदनकेतुचरितम् नाम प्रहसनम् ४. सीताराघवं नाम नाटकं च । एतानि काव्यान्यपि अनेन लिखितानि - १. विष्णुविलासकाव्यम् २. राघवीयम् ३. भागवतचम्पू ४. मुकुन्दशतकम् ५. शिवशतकम् ६. पञ्चपदी अथवा शिवागीतिः ७. अम्बरनदीशस्तवः ८. सूर्यशतकम् ९. अक्षरमालास्तोत्रम् १०. उत्तररामचरितकाव्यम् च। अन्यासु साहित्यशाखास्वपि बहवः ग्रन्थाः अनेन विरचिताः दृश्यन्ते - १. रासक्रीडा २. तालप्रस्तरः ३. शारिकासन्देशः ४. आख्यायिकापद्धतिः ५. श्रीकृष्णविलासस्य विलासिनी नाम व्याख्या ६. मेल्पुत्तूर् नारायणभट्टपादस्य धातुकाव्यस्य विवरणं नाम व्याख्यानम् ७. स्वस्य विष्णुविलासकाव्यस्य विष्णुप्रिया नाम व्याख्यानं च।

प्राकृतभाषया अनेन त्रयः ग्रन्थाः रचिताः १. प्राकृतवृत्तिः २. उषानिरुद्धम् ३. कंसवहो च । अनेन विरचितेषु काव्यरूपकादिष्वपि बहवः श्लोकाः प्राकृतभाषया एव विरचिताः ।

रामपाणिवादः एवं केरलीयकविः कुञ्चन् नम्प्यार् च एक एव इति केचन पण्डिताः वदन्ति । एवं चेत् मलयालभाषया अस्य बहवः ग्रन्थाः लभ्यन्ते । तेषां नाम अत्र दीयन्ते - १. श्रीकृष्णचरितम् मणिप्रवाळम् २. शिवपुराणम् किळिप्पाट्ट् ३. पञ्चतन्त्रम् किळिप्पाट्ट् ४. रुक्मांगदचरितम् किळिप्पाट्ट् च ।

"https://sa.wikipedia.org/w/index.php?title=रामपाणिवादः&oldid=132372" इत्यस्माद् प्रतिप्राप्तम्