"ऋषिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
1
पङ्क्तिः ४: पङ्क्तिः ४:
'''[[कश्यपः|कश्यपो]][[अत्रिः|ऽत्रि]][[वसिष्ठः|र्वसिष्ठश्च]] [[विश्वामित्रः|विश्वामित्रो]]<nowiki/>ऽथ [[गौतमः]] । '''
'''[[कश्यपः|कश्यपो]][[अत्रिः|ऽत्रि]][[वसिष्ठः|र्वसिष्ठश्च]] [[विश्वामित्रः|विश्वामित्रो]]<nowiki/>ऽथ [[गौतमः]] । '''


'''[[जमदग्निः|जमदग्नि]][[भरद्वाजमहर्षिः|र्भरद्वाज]] इति सप्तर्षयः स्मृताः ॥
'''[[जमदग्निः|जमदग्नि]][[भरद्वाजमहर्षिः|र्भरद्वाज]] इति सप्तर्षयः स्मृताः ॥'''

[[वर्गः:प्राचीनगुरवः]]
== पदकाराः ऋषयः'''[[वर्गः:प्राचीनगुरवः]] [[वर्गः:पौराणिकधार्मिकव्यक्तयः]] [[वर्गः:ऋषयः]] [[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:सारमञ्जूषा अपेक्षते]] [[वर्गः:चित्रं योजनीयम्]]''' ==
[[वर्गः:पौराणिकधार्मिकव्यक्तयः]]
पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य अतिसुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। शाकल्यः [[ऋग्वेद]]<nowiki/>स्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम अात्रेयोऽस्ति। गाग्र्यः सामवेदस्य पदकारः अस्ति।
[[वर्गः:ऋषयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सारमञ्जूषा अपेक्षते]]
[[वर्गः:चित्रं योजनीयम्]]

१२:५४, ११ जनवरी २०१७ इत्यस्य संस्करणं

ऋषिः अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति। एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्यमानात् ‘तद्येनास्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कत्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।

कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः

जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥

पदकाराः ऋषयः

पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य अतिसुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। शाकल्यः ऋग्वेदस्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम अात्रेयोऽस्ति। गाग्र्यः सामवेदस्य पदकारः अस्ति।

"https://sa.wikipedia.org/w/index.php?title=ऋषिः&oldid=405717" इत्यस्माद् प्रतिप्राप्तम्