"अभिषेकनाटकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Removing BHASA.jpg, it has been deleted from Commons by Gbawden because: per c:Commons:Deletion requests/File:BHASA.jpg.
 
पङ्क्तिः १: पङ्क्तिः १:
{{ infobox settlement
{{ infobox settlement
| name = भास
| name = भास
| image_skyline = [[File:BHASA.jpg|thumb|Mahakavi]]
| image_skyline =
| image_caption = bhasakavi
| image_caption = bhasakavi
}}
}}

वर्तमाना आवृत्तिः १०:२६, ९ सेप्टेम्बर् २०२० इति समये

भास

अभिषेकनाटकस्य कर्ता महाकविः भासः । भासः त्रयोदशनाटकानि रचितवान् ।

भासस्य देशः न निश्चितः । परं तस्य नाटकानि दृष्ट्वा एषः दक्षिणदेशीयः इति ज्ञायते ।

अभिषेकनाटके षट् अङ्काः सन्ति । प्रथमाङ्के सुग्रीवसख्यम्, वालिवधा, द्वितीयाङ्के सीतान्वेषणम्, तृतीये सागरोल्लङ्घनं, लङ्कादहनम्, चतुर्थे च समुद्रमार्गात् लङ्कागमनं, पञ्चमे मायाशिरसः घटना, इन्द्रजितः संहारः, षष्ठे च रावणवधा, अग्निपरीक्षा, रामस्य पट्टाभिषेकः इत्यादिविचाराः सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=अभिषेकनाटकम्&oldid=454633" इत्यस्माद् प्रतिप्राप्तम्