सामग्री पर जाएँ

सुरेन्द्रनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सुरेन्द्रनगर मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
सुरेन्द्रनगरमण्डलम्

Surendranagar district

સુરેન્દ્રનગર જિલ્લો
मण्डलम्
गुजरातराज्ये सुरेन्द्रनगरमण्डलम्
गुजरातराज्ये सुरेन्द्रनगरमण्डलम्
देशः  India
विस्तारः १०,४८९ च.कि.मी.
जनसङ्ख्या(२०११) १७,५५,८७३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website surendranagar.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

सुरेन्द्रनगरमण्डलम् (गुजराती: સુરેન્દ્રનગર જિલ્લો, आङ्ग्ल: Surendranagar district) इत्येतत् गुजरातराज्यस्य किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सुरेन्द्रनगरम् इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

सुरेन्द्रनगरमण्डलस्य विस्तारः १०,४८९ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे अहमदाबादमण्डलं, पश्चिमे राजकोटमण्डलम्, उत्तरे कच्छमण्डलं, पाटणमण्डलं च, दक्षिणे भावनगरमण्डलम् अस्ति । अस्मिन् मण्डले ७६० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । भोगावा, सुखभादर, ब्रह्मणी, कनकवती, रूपेण, व्रजभामा, चन्द्रभागः च अस्मिन् मण्डले प्रवहन्त्यः प्रमुखाः नद्याः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं सुरेन्द्रनगरमण्डलस्य जनसङ्ख्या १७,५५,८७३ अस्ति । अत्र ९,१०,२६६ पुरुषाः ८,४५,६०७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १६७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १६७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ७३.१९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ दसाडा २ हलवद ३ ध्राङ्गध्रा ४ लखतर ५ मूली ६ वढवाण ७ सायला ८ लीमडी ९ चोटीला १० चूडा

कृषिः वाणिज्यं च[सम्पादयतु]

पपितफलं, बदरफलम्, आम्रफलं, चिकूफलं, कार्पासः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कार्पासस्य उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । बदरफलस्य उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । शङ्करनामकस्य कस्यचन कार्पासविशेषस्य उत्पादने समग्रे विश्वे सुरेन्द्रनगरमण्डलस्य प्रथमं स्थानम् अस्ति । वस्त्रोत्पादनं, 'सिरेमिक्स्', आहारसंस्करणं, 'मषीन् टूल्स्', रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले स्थितं त्रिनेत्रेश्वरमहादेवमन्दिरं प्रसिद्धं वीक्षणीयस्थलम् अस्ति । चोटीला-गिरयः, शीशमहल्, राणकदेवीमन्दिरं, गङ्गाकुण्डः च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुरेन्द्रनगरमण्डलम्&oldid=458260" इत्यस्माद् प्रतिप्राप्तम्