श्रद्धात्रयविभागयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.श्रद्धात्रयविभागयोगः इत्यस्मात् पुनर्निर्दिष्टम्)
गीतोपदेशः

अध्यायस्य सारः[सम्पादयतु]

श्लोकानाम् आवलिः[सम्पादयतु]

१७.१ ये शास्त्रविधिमुत्सृज्य
१७.२ त्रिविधा भवति
१७.३ सत्वानुरुपा सर्वस्य
१७.४ यजन्ते सात्विकाः
१७.५ अशास्त्रविहितं घोरं
१७.६ कर्शयन्तः शरीरस्थं
१७.७ आहारस्त्वपि सर्वस्य
१७.८ आयुस्स्त्वबलारोग्य
१७.९ कट्वम्ललवणा
१७.१० यातयामं गतरसं
भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
१७.११ अफलाकाङ्क्षिभिः
१७.१२ अभिसन्धाय तु
१७.१३ विधिहीनमसृष्टान्नं
१७.१४ देवद्विजगुरुप्राज्ञ
१७.१५ अनुद्वेगकरं वाक्यं
१७.१६ मानः प्रसादास्सौम्यत्वम्
१७.१७ श्रध्दया परया तप्तं
१७.१८ सत्कारमानपूजार्थं
१७.१९ मूढग्राहेणात्मनो
१७.२० दातव्यमिति यत्
१७.२१ यत्तु प्रत्युपकारार्थं
१७.२२ अदेशकाले यद्दानं
१७.२३ ओं तत्सदिति
१७.२४ तस्मादोमित्युदाहृत्य
१७.२५ तदित्यनभिसन्धाय
१७.२६ सद्भावे साधुभावे च
१७.२७ यज्ञे तपसि दाने
१७.२८ अश्रध्दया हुतम्

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]