१८९६

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८९६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य २३ तमे दिनाङ्के (एक्स्-रे) वैद्यकीये क्षेत्रे क्ष-किरणक्रमस्य संशोधकः विल्हेल्म् कार्नार्ड् रोण्ट्जेन् क्ष-किरणानां विषये सार्वजनिकरूपेण भाषणम् अकरोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे फ्राङ्क्फर्ट्-प्रदेशीयः वैद्यः लूयिरेन् नामकः विश्वे एव प्रथमवारं हृदयस्य सीवनम् अकरोत् ।
अस्मिन् वर्षे सिकागोप्रदेशीयः वैद्यः एमिलिग्रब्ब् नामकः विश्वे एव प्रथमवारं स्तनस्य क्यान्सर्-रोगिणः "रेडियेषन् थेरपि" अकरोत् ।
अस्मिन् वर्षे प्रसिद्धः कृषिविज्ञानी जार्ज् वाशिङ्ग्टन् कार्वर् बाल्ये स्वेन यत् शिक्षणं प्राप्तुम् अशक्यम् आसीत् तत् अन्यैः सर्वैः अपि कृष्णवर्णीयैः यथा प्राप्येत तथा करणीयम् इति विचिन्त्य अमेरिका-संयुक्त-संस्थानस्य दक्षिणप्रान्तम् अलबाम् अगच्छत् ।
अस्मिन् वर्षे पूतिनाशकस्य प्रवर्तकः जोसेफ् लिस्टर् वैद्यवृत्तितः निवृत्तिं प्राप्नोत् ।
अस्मिन् वर्षे रासायनिकचिकित्सायां तज्ञः पाल् एर्लख् "सीरं” संशोधनकेन्द्रे नियुक्तः जातः ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे जीवरसायनशास्त्रस्य विज्ञानिनी जेर्टि थेरेसा कोरि जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य ४ दिनाङ्के कन्नडस्य प्रसिद्धः साहितिः शम्बा जोशी जन्म प्राप्नोत् ।
अस्मिन् वर्षे जनवरिमासस्य ३१ तमे दिनाङ्के कन्नडस्य प्रसिद्धः लेखकः द रा बेन्द्रे जन्म प्राप्नोत् ।
अस्मिन् वर्षे फेब्रवरिमासस्य २९ तमे दिनाङ्के भारतस्य भूतपूर्वः प्रधानमन्त्री, भारतरत्नविभूषितः मोरारजी देसायी गुजरातराज्यस्य भडेली ग्रामे जन्म प्राप्तवान् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे नवेम्बर्-मासस्य १२ दिनाङ्के "भारतीय पक्षिशास्त्रस्य (अर्निथालजि) पितामहः” इत्येव प्रख्यातः भारतस्य सुप्रसिद्धः पक्षिप्रियः विज्ञानी डा. सालिम् अलिः जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८९६&oldid=411539" इत्यस्माद् प्रतिप्राप्तम्