त्रिविधसंहिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

त्रिविधिसंहिता अथर्वेदस्य अन्तर्भूता संहिता वर्तते। एतस्यां संहितायां त्रिस्र संहिताः सन्ति, अतः अस्याः नाम त्रविधिसंहिता इति। एतस्य संहितायाः अपरे नामनी "आचार्यसंहिता", "ऋषिसंहिता" च।

स्वरूपम्[सम्पादयतु]

अथर्ववेदस्य कौशिकसूत्रस्य दारिलभाष्ये आसां त्रिविधसंहितानां नाम्नः, स्वरूपस्य च परिचयो वर्तते। आसां संहितानां नामानि सन्ति - (१) आषीसंहिता, ( २) आचार्यसंहिता, ( ३) विधिप्रयोगसंहिता च। अस्यां त्रिविधसंहितायां ऋषिभिः परम्परागतप्राप्तमन्त्राणां सङ्कलनमस्ति । तेनैताः संहिताः ‘ऋषिसंहिता' नामभिः ख्याताः सन्ति । अपरसंहितायाः नाम आचार्यसंहिताऽस्ति ।

विषयवस्तु[सम्पादयतु]

अस्याः संहितायाः विवरणं दारिलभाष्ये निम्नरूपेण अस्ति - 'येन उपनीय शिष्यं पाठयति सा आचार्यसंहिता ।' उपनयनानन्तरं गुरुर्येन प्रकारेण शिष्यं वेदमध्यापयति, सा एव आचार्यसंहिता कथ्यते । उदाहरणार्थम् अथर्ववेदस्य मन्त्रोऽयम् उपस्थापयितुं शक्यते । शौनकीयाथर्वसंहितायाः प्रथमकाण्डस्य तृतीयसूक्तस्य प्रथमो मन्त्रः निम्नप्रकारकोऽस्ति।

विद्याशरस्य पितरं पर्जन्यं शतवृष्ण्यम्।

तेनाते तन्वे शंकरं पृथिव्याम् ते निषेचनं बहिष्टे अस्तु बालिति।।[१]

किश्चास्यैव सूक्तस्य अपरो मन्त्रोऽयमस्ति -

‘विद्याशरस्य पितरं मित्रं शतवृष्ण्यम्।

तेना ते तन्वे'******'अस्तु बालिति'।।

तृतीयोऽपि मन्त्र एवमेवाऽस्ति । अस्मिन् मन्त्रे– ‘विद्याशरस्य पितरम् आदौ तथा तेना ते तन्वे अस्तु बालिति’ अन्तेऽस्ति । एतेषां त्रयाणां मन्त्राणामनुशीलनेन प्रथमे मन्त्रे ‘पर्जन्यं शतवृष्ण्यम्' अपरस्मिन् मन्त्रे ‘मित्रं शतवृष्ण्यम्' तथा तृतीये मन्त्रे ‘तरुणं शतवृष्ण्यम्' इत्येते अंशा एव नवीनाः सन्ति । एतदतिरिक्तः एतेषां मन्त्राणाम्--'विद्याशरस्य पितरम् इत्यादौ तथा तेना ते तन्वे शङ्करं पृथिव्यां ते निषेचनं बहिष्टे बालिति' मन्त्रस्यांशः समनः अस्ति, प्रत्येकस्मिन् मन्त्रे अावृत्तमस्ति । अतः आचार्यः स्वशिष्यान् अध्यापनकाले केवलं मन्त्रे समागतानां नवीनांशानाम् अध्यापनम् अकारयत् । एतेषां नवीनमन्त्राणां सङ्ग्रह एव आचार्यसंहिताऽस्ति । अस्याः अाचार्यसंहितायाः पदपाठेन युक्ता हस्तलिखिता प्रतिः अपि उपलब्धा अस्ति। 

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ( १।३।१ )
"https://sa.wikipedia.org/w/index.php?title=त्रिविधसंहिता&oldid=423777" इत्यस्माद् प्रतिप्राप्तम्