आजादकाश्मीरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आजादजम्मूकाश्मीरम्

آزاد جۄم تہٕ کٔشِیر (फारसी-अरबी)
आज़ाद जॊम तॖ कऺशीर (देवनागरी)
𑆄𑆘𑆳𑆢 𑆘𑇀𑆮𑆩𑇀 𑆠 𑆑𑆯𑆵𑆫𑇀 (शारदा)
आरङ्ग् केल्
हल्मत्
Flag of आजादजम्मूकाश्मीरम्
Flag
पाकिस्थान-प्रशासित आजादकाश्मीरं दर्शयन्तं विवादित काश्मीरक्षेत्रस्य मानचित्रम्
पाकिस्थान-प्रशासित आजादकाश्मीरं दर्शयन्तं विवादित काश्मीरक्षेत्रस्य मानचित्रम्
Coordinates: ३३°५०′३६″ उत्तरदिक् ७३°५१′०५″ पूर्वदिक् / 33.84333°उत्तरदिक् 73.85139°पूर्वदिक् / ३३.८४३३३; ७३.८५१३९निर्देशाङ्कः : ३३°५०′३६″ उत्तरदिक् ७३°५१′०५″ पूर्वदिक् / 33.84333°उत्तरदिक् 73.85139°पूर्वदिक् / ३३.८४३३३; ७३.८५१३९
प्रशासकदेशः पाकिस्थानम्
संस्थापितम् २४ अक्टुबर १९४७
राजधानी मुझफ्फराबाद्
बृहत्तमं नगरम् मुझफ्फराबाद्
Government
 • Type स्वशासितराज्यं पाकिस्थानप्रशासनस्य अधीनम्[१]
 • Body आजादकाश्मीरसर्वकारः
 • राष्ट्रपतिः सुल्तान् मह्मूद् चौधरी
 • प्रधानमन्त्री सरदार तनवीर इल्यास्
 • मुख्यसचिवः शकील् कादीर् खान्[२]
 • विधानमण्डलम् एकात्मकम् (५३ पिठानि)
Area
 • Total १३,२९७ km
Population
 (२०१७)
 • Total ४०,४५,३६६
 • Density ३००/km
भाषाः
 • आधिकारिक उर्दू
 • भाषित
Time zone UTC+०५:०० (पा.मा.स)
ISO 3166 code PK-AJK
मानवसंसाधनसूची (२०१९) ०.६१२ increase[३]
मध्यम
विभागाः
मण्डलानि १०
अनुमण्डलानि ३३
सङ्घपरिषद् १८२
Website www.ajk.gov.pk

आजादजम्मूकाश्मीरं (कश्मीरी: आज़ाद जॊम तॖ कऺशीर, 𑆄𑆘𑆳𑆢 𑆘𑇀𑆮𑆩𑇀 𑆠 𑆑𑆯𑆵𑆫𑇀, آزاد جۄم تہٕ کٔشِیر, अनु. 'स्वतन्त्रजम्मूकाश्मीरम्'), प्राकृतभाषायां केवलम् आज़ादकाश्मीरम् इति उच्यते, पाकिस्थानेन नाममात्रेण स्वशासितासत्तात्वेन प्रशासितः प्रदेशः अस्ति । बृहत्तरकाश्मीरक्षेत्रस्य पश्चिमस्य भागः भवति, यत् १९४७ तमे वर्षात् भारत-पाकिस्थान-देशयोः मध्ये विवादस्य विषयः अभवत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Kashmir profile". बीबीसी न्यूज़्. २६ नवम्बर २०१४. Archived from the original on १६ जुलाई २०१५. आह्रियत २४ जुलाई २०१५. 
  2. "BoI organises workshop on PRMI & EODB in AJK". बिज़नेस् रिकॉर्डर् Recorder (समाचारपत्रम्). २९ दिसम्बर २०२१. आह्रियत २१ जनवरी २०२२. 
  3. "Sub-national HDI - Area Database - Global Data Lab". hdi.globaldatalab.org. आह्रियत १५ मार्च २०२०. 
"https://sa.wikipedia.org/w/index.php?title=आजादकाश्मीरम्&oldid=467810" इत्यस्माद् प्रतिप्राप्तम्