पद्मपाणी आचार्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 

Major
Padmapani Acharya
MVC
सञ्चिका:Padmapani Acharya MVC.jpg
जन्म (१९६९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-२१)२१ १९६९
Odisha, India
मरणम् २८ १९९९(१९९९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-२८) (आयुः ३०)
3rd pimple complex, Kargil, Jammu and Kashmir, India
देशः भारतम् Republic of India
कार्यविभागः/शाखा  भारतीय सेना
कार्यकालः 1994-1999
पदम् Major
कार्यकालिनसंख्या IC55072K
घटकः 2 Rajputana Rifles
समर/युद्धानि Kargil War
Operation Vijay
प्रशस्तयः Maha Vir Chakra

मेजर पद्मपाणी आचार्य, म.वी.सी. (21 जून 1969 – २८ जून १९९९) भारतीयसेनायाः अधिकारी आसीत् । १९९९ तमे वर्षे जूनमासस्य २८ दिनाङ्के कारगिलयुद्धकाले कृतानां कार्याणां कृते सः मृत्योः अनन्तरं द्वितीयः सर्वोच्चः भारतीयसैन्यपुरस्कारः , महावीरचक्रः इति पुरस्कृतः [१] [२]

आचार्यः तेलङ्गानादेशस्य हैदराबादनगरस्य निवासी आसीत् , तस्य पारिवारिकमूलानि ओडिशानगरे सन्ति | चारुलता इति पत्नी । आचार्यस्य पिता विङ्ग सेनापतिः जगन्नाथ आचार्यः अस्ति, यः १९६५ तमे वर्षे १९७१ तमे वर्षे च पाकिस्तानेन सह युद्धेषु भारतीयवायुसेनायाः सेवां कृतवान् । पश्चात् सः हैदराबादस्य रक्षासंशोधनविकासप्रयोगशालायां (DRDL) कार्यं कृतवान् । [३] अस्मिन् कुटुम्बे मेजर आचार्यस्य मातापितरौ, पत्नी, पुत्री च अपराजिता च सन्ति, या तस्य मृत्योः कतिपयेषु मासेषु जन्म प्राप्नोत् । . अपराजिता आचार्यः एनसीसी कैडेट्रूपेण कार्यं कृतवान् अस्ति।

सैन्यजीवनम्[सम्पादयतु]

आचार्यः १९९३ तमे वर्षे मद्रासस्य अधिकारीप्रशिक्षण अकादमीतः स्नातकपदवीं प्राप्तवान्, राजपूताना राइफल्स् (२ राज रिफ) इत्यस्य द्वितीयबटालियनस्य द्वितीयलेफ्टिनेंटरूपेण नियुक्तः

कारगिलयुद्धस्य आरम्भे आचार्यः २ राज रिफ् इत्यस्य कम्पनीयाः कमानं धारयति स्म । आचार्यः पितरं लिखितवान् यत् -

प्रिय पापा... क्षतिविषये चिन्ता मा कुरुत - अस्माकं नियन्त्रणात् परं व्यावसायिकं खतरा अस्ति। न्यूनातिन्यूनं सद्कारणाय एव अस्ति। मम्मा इत्यस्मै कथयतु यत् युद्धं आजीवनं गौरवम् अस्ति, तस्मात् न्यूनं किमपि चिन्तयितुं न शक्तवान्। राष्ट्रसेवायाः उत्तमः उपायः कः ? महाभारतात् चारूपर्यन्तं प्रतिदिनं कथां कथयतु येन भवतः पौत्रः सद्मूल्यानि आत्मसातवान्।[४]}}

लोकसंस्कृतौ[सम्पादयतु]

टोलोलिंग्-युद्धस्य घटनाः हिन्दी -युद्ध-चलच्चित्रे LOC Kargil -इत्यस्मिन् प्रमुखयुद्धदृश्येषु अन्यतमरूपेण रूपान्तरिताः, यस्मिन् अभिनेता नागार्जुनः अक्किनेनी आचार्यस्य भूमिकां निर्वहति स्म [५]

अपि द्रष्टव्यम्[सम्पादयतु]

  • दिगेन्द्र कुमार
  • नेइकेझाकुओ केनकुरुसे
  • मगोद बसप्पा रवीन्द्रनाथ

अवलम्बाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पद्मपाणी_आचार्य&oldid=477549" इत्यस्माद् प्रतिप्राप्तम्