कर्णाटकस्य नद्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्णाटकस्य नद्यः
चन्द्रगिरि नद्यः
चन्द्रगिरि नद्यः

परोपकारार्थं वहन्ति नद्यः । नद्यः पर्वतात् उद्भवन्ति। प्रथमं ताः निर्झररूपेण वहन्ति । अनन्तरं विस्तृताः भवन्ति । अनेकाः उपनद्यःताभिः सङ्गम्य बृहन्नद्यःभवन्ति । भारते नदीनां तटेषु कुटीरं निर्मीय मुनयः तपः कुर्वन्ति स्म ।

"https://sa.wikipedia.org/w/index.php?title=कर्णाटकस्य_नद्यः&oldid=393228" इत्यस्माद् प्रतिप्राप्तम्