विद्याधरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विद्याधरः (Vidhyadhar) एकः संस्कृतस्य अलङ्कारिकः वर्तते । एतस्य जीवनचरित्रं सद्यः कुत्रापि नोपलभ्यते । प्रायः विद्याधरः क्रिस्तशक १३ शताब्दस्य अन्ते आसीत् इति ऊहः क्रियते । एतेन

  1. एकावली
  2. केलीरहस्यम्

इति ग्रन्थद्वयं लिखितम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विद्याधरः&oldid=438465" इत्यस्माद् प्रतिप्राप्तम्