शिवमोग्गालोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


शिवमोग्गालोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । १९६२ तमे वर्षे यदा लोकसभाक्षेत्राणां घटनम् अभवत् तदा एतत् अस्तित्वे आगतम्। अत्र अष्टविधानसभाक्षेत्राणि सन्ति । बैन्दूरुविधानसभाक्षेत्रं केवलम् उडुपीमण्डले अन्तर्भवति । अन्यानि विधानसभाक्षेत्राणि शिवमोग्गामण्डले एव अन्तर्भवन्ति ।२००५तमवर्षस्य गणनानुसारम् अत्र १,२८६,१८१ मतदातारः सन्ति । तेषु अनुसूचितजातीयाः अनुसूचितजनाङ्गीयाः च २.२ लक्षमिताः, द्विलक्षमिताः लिङ्गायताः, धीवराः १.८ लक्षमिताः, मुस्लिं जनाः १.६ लक्षमिताः, ब्राह्मणाः,ओक्कलिगाः च सम्भूय १.२५ लक्षमिताः सन्ति ।

विधानसभाक्षेत्राणि[सम्पादयतु]

शिवमोग्गालोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१११ शिवमोग्गाग्रमान्तरम् SC शिवमोग्गामण्डलम्
११२ भद्रावती इतरे शिवमोग्गामण्डलम्
११३ शिवमोग्गा इतरे शिवमोग्गामण्डलम्
११४ तीर्थहळ्ळी इतरे शिवमोग्गामण्डलम्
११५ शिकारिपुरम् इतरे शिवमोग्गामण्डलम्
११६ सोरब इतरे शिवमोग्गामण्डलम्
११७ सागर इतरे शिवमोग्गामण्डलम्
११८ बैन्दूरु इतरे उडुपीमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९६२ एस्.वी.कृष्णमूर्तिरावः भारतीयराष्ट्रियकाङ्ग्रेस्
१९६७ जे.हेच्.पटेलः संयुक्तसोषियालिस्ट् पार्टी
१९७१ टी.वी.चन्द्रशेखरप्प वीरबसप्पाः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ ए.आर्.बदरीनारायणः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ के.जी.शिवप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ एस्.बङ्गारप्पः कर्णाटककाङ्ग्रेस्
१९९८ आयनूरु मञ्जुनाथः भारतीयजनतापक्षः
१९९९ एस्.बङ्गारप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ एस्.बङ्गारप्पः समाजवादीपक्षः
२००९ बी.वाय्.राघवेन्द्रः भारतीयजनतापक्षः