कलिङ्गयुद्धम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Kalinga War
Part of Conquests of Mauryan Empire
File:Chandragupta Maurya Empire.png
Kalinga (adjacent to the Bay of Bengal) and the Maurya Empire (blue) before the attack of Ashoka The Great
दिनाङ्कः began फलकम्:Circa, ended फलकम्:Circa, in the 8th year of Ashoka's coronation of 268 BCE
स्थानम् Kalinga, India
फलम् Decisive Mauryan victory
भूमिगत-
परिवर्तनम्
Kalinga conquered by Mauryan Empire
प्रतिद्वन्द्विनः
Mauryan Empire Kalinga
नेतारः आज्ञाकारिणश्च
Ashoka Unknown
शक्तिः
Unknown Unknown
हताहतानां सङ्ख्या हानिश्च
Unknown 100,000 killed, 150,000 deported (figures by Ashoka)[१][२]

 

प्राचीनभारते अशोकस्य अधीनस्थस्य मौर्यसाम्राज्यस्य, वर्तमानस्य ओडिशाराज्ये, आन्ध्रप्रदेशस्य उत्तरभागेषु च पूर्वतटे स्थितस्य स्वतन्त्रस्य सामन्तराज्यस्य च मध्ये कलिङ्गयुद्धं (समाप्तं प्रायः २६१ ईपू) अभवत्। दयानद्याः तटे स्थिते धौलीनगरे धौलीपर्वतेषु युद्धं कृतम् इति अनुमानं भवति । कलिङ्गयुद्धं भारतीय-इतिहासस्य बृहत्तमेषु, घातकतमेषु च युद्धेषु अन्यतमम् आसीत् ।

अशोकः सिंहासनेन अनन्तरं एकमेव प्रमुखं युद्धं कृतवान्, प्राचीनभारतस्य साम्राज्यनिर्माणस्य सैन्यविजयस्य च समापनम् अभवत् यत् मौर्यसम्राट् चन्द्रगुप्तमौर्येण आरब्धम्। अस्मिन् युद्धे प्रायः २५०,००० जनानां प्राणाः अभवन् ।

पृष्ठभूमौ[सम्पादयतु]

राजनैतिकवैज्ञानिकस्य सुदामामिश्रस्य मते कलिङ्गजनपदस्य मूलतः पुरी-गञ्जम-मण्डलयोः आच्छादितक्षेत्रं भवति स्म।

कलिङ्गाक्रमणस्य कारणानि शान्तिं आनेतुं शक्तिं च आसीत्। कलिङ्गः शान्ताः कलात्मककुशलाः जनाः च समृद्धः प्रदेशः आसीत् । कलिङ्गस्य उत्तरभागः उत्कला (उत्तर् उत्तरः, काल, कलिंगः) इति नाम्ना प्रसिद्धः आसीत्, ते अस्य प्रदेशात् प्रथमाः नौसेनायाः उपयोगं कृतवन्तः, व्यापारार्थं दक्षिणपूर्व एशियादेशं प्रति समुद्रात् बहिः गच्छन्ति स्म। तेन कारणेन कलिङ्गः अनेकानि बन्दरगाहानि, कुशलं नौसेना च विकसितुं समर्थः अभवत् । कलिङ्गस्य संस्कृतिः शान्तिपूर्वकं सहजीवितस्य वनजनजातीयस्य ब्राह्मणवादस्य च मिश्रणम् आसीत्।

कलिङ्गं नन्दसाम्राज्यस्य शासने आसीत् ये मगधनगरस्य राजधानीतः ३२१ ईपू यावत् पतनं यावत् अस्मिन् प्रदेशे शासनं कृतवन्तः । अशोकस्य पितामहः चन्द्रगुप्तमौर्यः पूर्वं कलिङ्गं जितुम् प्रयत्नं कृतवान् आसीत् किन्तु सः प्रतिहृतः आसीत् । अशोकः सम्राट्-रूपेण सुरक्षितरूपेण स्थापितः एव कलिङ्गं जित्वा विशाले मौर्यसाम्राज्ये विलीनीकरणस्य कार्ये प्रवृत्तः । केचन विद्वांसः वदन्ति यत् कलिङ्गं मौर्याणां कृते सामरिकं तर्जनम् आसीत् । मौर्यराजधानी पाटलिपुत्रस्य मध्यभारतद्वीपसमूहस्य सम्पत्तिषु च संचारं बाधितुं शक्नोति । बङ्गलखाते व्यापाराय अपि कलिंगः तटरेखां नियन्त्रयति स्म ।

युद्धस्य मार्गः[सम्पादयतु]

ओडिशा-राज्यस्य भुवनेश्वर-नगरस्य धौलीपर्वतशिखरात् कलिङ्गस्य कथितस्य युद्धक्षेत्रस्य दयानद्याः तटे दृश्यम्।

भारतस्य इतिहासे किमपि युद्धं, तस्य तीव्रतायाः कृते अथवा तस्य परिणामस्य कृते, अशोकस्य कलिङ्गयुद्धम् इव महत्त्वपूर्णं नास्ति। मानव-इतिहासस्य वृत्तान्तेषु न के अपि युद्धैः विजेतानां हृदयं निष्ठुर-क्रूरतायाः अपेक्षया अनुकरणीय-अनुकम्पायाः रूपेण परिवर्तितम्। तस्य अगाधात् गर्भात्, विश्वस्य इतिहासः केवलं कतिपयानि युद्धानि एव ज्ञातुं शक्नोति, यानि अस्य युद्धस्य समानानि भवितुम् अर्हन्ति, न तु एतस्मात् महत्तरानि। मानवजातेः राजनैतिक-इतिहासः वस्तुतः युद्धानाम् इतिहासः एव अस्ति तथा च कलिंग-युद्धम् इव सम्पूर्णस्य युद्धग्रस्तस्य मानवतायाः कृते शान्ति-मिशनस्य एतावत् सफलं युद्धं न समाप्तम् |

रमेश प्रसाद मोहपात्रा, ओडिशा सैन्य इतिहास


अशोकस्य शासनस्य अष्टमे वर्षे, तस्य स्वीयशासनानुसारं, प्रायः सा. श. पू. 261 तमे वर्षे युद्धं पूर्णम् अभवत्। पितुः मृत्योः अनन्तरं सिंहासनार्थं रक्तरंजितयुद्धस्य अनन्तरं अशोकः कलिंगं जितुम् सफलः अभवत् – परन्तु तस्य क्रूरतायाः परिणामेण अशोकस्य युद्धविषये दृष्टिकोणाः परिवर्तिताः, ततः सः पुनः कदापि विजययुद्धं न करिष्यामि इति प्रतिज्ञां कृतवान् ।

चन्द्रगुप्तमौर्यस्य दरबारस्य ग्रीक-इतिहासकारस्य मेगास्थेनीजस्य मते कलिङ्ग-शासकस्य पदाति-अश्वसेना, गज-सैनिकाः च शक्तिशालिनी सेना आसीत् ।

पश्चात्[सम्पादयतु]

शान्तिस्तूपः, धौलीपर्वतः कलिंगयुद्धं यत्र अभवत् तत्रैव कल्प्यते ।

अशोकः रक्तपातं दृष्ट्वा, सः एव विनाशस्य कारणः इति अमन्यत। कलिङ्गस्य सम्पूर्णं क्षेत्रं लुण्ठितं नष्टम् च अभवत्। कलिङ्गक्षेत्रं सर्वं लुण्ठितं विनष्टं च । अशोकस्य पश्चात् केषुचित् आज्ञापत्रेषु उक्तं यत् कलिंगपक्षे प्रायः १५०,००० जनाः मृताः, अशोकस्य सेनायाः च प्रायः समानसंख्या मृता, यद्यपि ओडियाजनानाम् – कलिंगस्य मूलनिवासिनां वंशजानां मध्ये आख्यायिकाः – एतानि आकृतयः अशोकेन अत्यन्तं अतिशयोक्तिः कृता इति दावाः सन्ति। कआख्यायिकानुसारं कलिंगसेनाः द्विगुणं विनाशं कृतवन्तः । परन्तु प्रमुखाः इतिहासकाराः एतत् दावं निराकृतवन्तः, अशोकस्य आज्ञापत्राणि च प्राथमिकं प्रमाणं मन्यन्ते । सहस्राणि पुरुषाः महिलाः च कलिङ्गात् निर्वासिताः अभवन्, भविष्ये निवासार्थं निर्जनभूमिं स्वच्छं कर्तुं कार्यं कर्तुं बाध्यन्ते स्म ।


  1. देवप्रेमः राजा प्रियदर्सिनः| प्रियदर्शी (अशोकः) तस्य राज्याभिषेकस्य अष्टवर्षानन्तरं कलिङ्गान् अजयत्। एकलक्षं पञ्चाशत्-सहस्रं निर्वासिताः, एकलक्षं मारिताः, अनेकाः च मृताः। (from other causes). कलिङ्गानां विजयानन्तरं, ईश्वरप्रियः धर्मम्, धर्मप्रेमं, धर्मशिक्षणं च प्रति प्रबलं प्रवणताम् अनुभवत। इदानीं देवप्रेयः कलिङ्गान् जित्वा गभीरं पश्चात्तापम् अनुभवति।

अशोकस्य शिलाशासनं नं. 13।



अशोकस्य कलिंगयुद्धस्य प्रतिक्रिया अशोकस्य आज्ञापत्रे अभिलेखिता अस्ति । कलिङ्गयुद्धेन पूर्वमेव अनियुक्तः बौद्धः अशोकः अहिंसायाः (अहिंसा) धर्मविजयस्य (धर्मद्वारा विजयस्य) च शेषं जीवनं समर्पयितुं प्रेरितवान् । कलिङ्गविजयानन्तरं अशोकः साम्राज्यस्य सैन्यविस्तारस्य समाप्तिम् अकरोत्, सापेक्षिकशान्ति-सौहार्द-समृद्धेः च ४० वर्षाणाम् अधिकस्य युगस्य आरम्भं कृतवान् ।

लोकप्रियसंस्कृते[सम्पादयतु]

  • 2001 तमे वर्षे निर्मितः अशोक इति भारतीय-हिन्दी-भाषायाः चलच्चित्रः कलिङ्ग-युद्धस्य आधारेण निर्मितः अस्ति।
  • अंशुल् डुपारे इत्यस्य "अशोकः नव अज्ञातः" इति पुस्तकं कलिङ्गयुद्धस्य परिणामम् आधृत्य रचितम् अस्ति।

अपि पश्यतु।[सम्पादयतु]

  • क्षतिभिः युद्धानां सूची
  • कलिङ्ग (ऐतिहासिक प्रदेश)

सन्दर्भः[सम्पादयतु]

Le Huu Phuoc, Buddhist Architecture, Grafikol 2009, p.30

"Greatest Battles In The History Of India".

Raychaudhuri, H. (2006). Political History of Ancient India: From the Accession of Parikshit to the Extinction of the Gupta Dynasty. Cosmo Publications. p. 268,305. ISBN 978-81-307-0291-9. आह्रियत 2019-06-27. 

(Raychaudhuri & Mukherjee 1996, pp. 204-209, pp. 270–271)

Roy, K. (2015). Military Manpower, Armies and Warfare in South Asia. Warfare, Society and Culture. Taylor & Francis. p. 15. ISBN 978-1-317-32128-6.  Unknown parameter |access-date= ignored (help)

Sequeira, Dolly E. (2020). Total History and Civics. Delhi: Morning Star. pp. 45, 46. 

Roy, K. (2015). Military Manpower, Armies and Warfare in South Asia. Warfare, Society and Culture. Taylor & Francis. p. 16. ISBN 978-1-317-32128-6.  Unknown parameter |access-date= ignored (help)

"Ashok and the Nine Unknown". 

बाह्य-सम्पर्कः[सम्पादयतु]

  • मेगास्थेनीज़ः इण्डिका (Archived 10 December 2008)
  • राजा अशोकस्य शासनपत्राणि (Archived 28 March 2014)
  1. Ashoka (फलकम्:Reign BCE), Edicts of Ashoka, Major Rock Edict 13.
  2. Radhakumud Mookerji (1988). Chandragupta Maurya and His Times. Motilal Banarsidass Publ. फलकम्:ISBN.
"https://sa.wikipedia.org/w/index.php?title=कलिङ्गयुद्धम्&oldid=485400" इत्यस्माद् प्रतिप्राप्तम्