क्रेडिट् कार्ड्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ICICI CREDIT CARD
औद्यमिकसंस्थानम् BANKING
उत्पादनद्रव्यानि CREDIT CARD, DEBIT CARD
परिसेवाः BANKING
स्वामी(नः) Sir Arcot Ramasamy Mudaliar

क्रेडिट् कार्ड् एकं भुगतानकार्डं भवति यत् उपयोक्तृभ्यः (कार्डधारकेभ्यः) निर्गतं भवति यत् कार्डधारकः कार्डधारकस्य सञ्चितऋणस्य आधारेण मालस्य सेवानां च व्यापारिकं भुक्तिं कर्तुं समर्थः भवति कार्ड निर्गता (प्रायः बैंकः अथवा क्रेडिट यूनियनः) एकं परिभ्रमणं खातं निर्माय कार्डधारकाय ऋणरेखां ददाति, यस्मात् कार्डधारकः व्यापारिणं भुक्तिं कर्तुं वा नगद अग्रिमरूपेण वा धनं ऋणं ग्रहीतुं शक्नोति नियमितं क्रेडिट् कार्ड् चार्जकार्ड् इत्यस्मात् भिन्नं भवति, यस्मिन् प्रतिमासं अथवा प्रत्येकस्य स्टेट्मेण्ट् इत्यस्य अन्ते शेषं पूर्णतया परिशोधितुं आवश्यकं भवति १९८५ तमे वर्षे भारतस्य केन्द्रीयबैङ्केन सह व्यासबैङ्केन, युनाइटेड्बैङ्क् आफ् इण्डिया च सह क्रेडिट् कार्ड्-प्रवर्तनं कृतम् ।तस्मिन् एव वर्षे बड़ोदा-बैङ्कः इलाहाबाद-बैङ्कः च मिलित्वा बब्-कार्ड्-प्रक्षेपणं कृतवन्तौ ।यथा यथा क्रेडिट् कार्ड् इत्यस्य लोकप्रियता अभवत् तथा तथा बङ्काः क्रेडिट् कार्ड् योजनां प्रवर्तयितुं आरब्धवन्तः । अद्यत्वे पुरस्कारबिन्दवः जनान् स्वस्य क्रेडिट् कार्ड् प्राप्तुं उपयोगाय च आकर्षयितुं चतुरं विपणनसाधनम् अस्ति । एप्पल्पे इत्यस्य सफलतायाः अनन्तरं बहवः फिन्टेक्-संस्थाः विभिन्नप्रकारस्य मोबाईल्-वॉलेट्-प्रवर्तनं कृतवन्तः । केचन विशेषज्ञाः भयभीताः सन्ति यत् क्रेडिट् कार्ड् इत्यस्य भविष्यं शिलामयं भविष्यति, यतः जनाः स्वव्यय-अभ्यासस्य पुनः मूल्याङ्कनं करिष्यन्ति ।

क्रेडिट् कार्ड् इत्यस्य बृहत्तमः लाभः अस्ति यत् तस्य क्रेडिट् प्राप्तुं सुलभम् अस्ति ।

क्रेडिट् कार्ड्स् भवन्तं क्रेडिट् रेखां निर्मातुं अवसरं ददाति। अधिकांशः क्रेडिट् कार्ड् भवतः कार्डस्य उपयोगाय प्रस्तावैः प्रोत्साहनैः च परिपूर्णः आगच्छति ।क्रेडिट् कार्ड् कार्डक्रयणानां कृते बीमारूपेण अतिरिक्तं रक्षणं प्रदाति यत् नष्टं, क्षतिग्रस्तं वा चोरितं वा भवितुम् अर्हति ।

भारते क्रयणार्थं, बिलानां भुक्तिं कर्तुं, ऋणप्राप्त्यर्थं च क्रेडिट् कार्ड् इत्यस्य बहुधा उपयोगः भवति ।

सम्बद्धाः लेखाःक्रेडिट् कार्ड् इति भुगतानकार्ड् अस्ति यत् कार्डधारकाः वित्तीयसंस्थायाः धनं ऋणं ग्रहीतुं निश्चितसीमापर्यन्तं मालसेवाक्रयणार्थं वा नगदं निष्कासयितुं वा शक्नुवन्ति[सम्पादयतु]

भारते क्रेडिट् कार्ड् विभिन्नैः बङ्कैः वित्तीयसंस्थाभिः च निर्गताः भवन्ति, ते च उपयोक्तृभ्यः लाभानाम् एकां श्रेणीं प्रदास्यन्ति, यथा कैशबैक्, पुरस्कारबिन्दवः, छूटाः, अन्ये प्रचारप्रस्तावाः च भारते केचन लोकप्रियाः क्रेडिट् कार्ड् जारीकर्ताः सन्ति भारतीयराज्यबैङ्कः (SBI), एचडीएफसीबैङ्कः, आईसीआईसीआईबैङ्कः, एक्सिसबैङ्कः, सिटीबैङ्कः च

क्रेडिट् कार्ड् इत्यस्य उपयोगः विविधप्रयोजनार्थं कर्तुं शक्यते, यथा-

ऑनलाइन-शॉपिङ्ग् : क्रेडिट्-कार्ड्-इत्येतत् ऑनलाइन-शॉपिङ्ग्-करणस्य सुविधाजनकः सुरक्षितः च मार्गः अस्ति, अनेके ई-वाणिज्य-मञ्चाः क्रेडिट्-कार्ड्-उपयोगाय विशेष-छूटं, कैशबैक्-प्रस्तावान् च प्रददति

बिल-देयता : क्रेडिट्-कार्ड्-इत्यस्य उपयोगेन विद्युत्, दूरभाष-अन्तर्जाल-बिलम् इत्यादीनां विविध-बिलानां भुक्तिः कर्तुं शक्यते, येन बिल-प्रबन्धनं, भुक्तिः च सुलभं भवति

यात्रा : क्रेडिट् कार्ड् इत्यनेन यात्रासम्बद्धाः बहवः लाभाः प्राप्यन्ते, यथा विमानटिकटेषु छूटः, होटेल् बुकिंग्, विमानस्थानकस्य विश्रामगृहेषु प्रवेशः च ।

भोजनं मनोरञ्जनं च : अनेके क्रेडिट् कार्ड् मध्ये भोजनस्य मनोरञ्जनस्य च विशेषं छूटं प्रस्तावः च प्राप्यते, येन भवतः प्रियभोजनागारस्य क्रियाकलापस्य च आनन्दः सुलभः भवति

नकदनिष्कासनम् : एटीएमतः नगदं निष्कासयितुं क्रेडिट् कार्ड् इत्यस्य उपयोगः कर्तुं शक्यते, परन्तु एतत् केवलं आपत्काले एव कर्तव्यं यतः एतेन उच्चव्याजदराणि शुल्कानि च आकर्षयितुं शक्यन्ते


उच्चव्याजदराणि दण्डानि च परिहरितुं क्रेडिट् कार्ड् इत्यस्य उत्तरदायित्वपूर्वकं उपयोगः करणीयः तथा च बिलानां भुक्तिः समये एव कर्तुं महत्त्वपूर्णम् अस्ति। क्रेडिट् कार्ड्स् बुद्धिपूर्वकं प्रयुक्ते सति उपयोगी वित्तीयसाधनं भवितुम् अर्हति तथा च भवतः उत्तमं क्रेडिट् इतिहासं निर्मातुं साहाय्यं कर्तुं शक्नोति, यत् भविष्ये ऋणस्य अन्यवित्तीयउत्पादानाम् आवेदने लाभप्रदं भवितुम् अर्हति

https://www.paisabazaar.com/wp-content/uploads/2020/11/Feature-Image_1.jpg

https://campaigns.icicibank.com/credit-card/images/coral-card.webp


https://navi.com/blog/wp-content/uploads/2022/06/credit-card.jpg

"https://sa.wikipedia.org/w/index.php?title=क्रेडिट्_कार्ड्&oldid=476454" इत्यस्माद् प्रतिप्राप्तम्