छत्तीसगढीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(छत्तीसगढ़ीभाषा इत्यस्मात् पुनर्निर्दिष्टम्)
छत्तीसगढी
छत्तीसगढ़ी, ଛତିଶଗଡ଼ି,
ଲରିଆ
विस्तारः भारतम्
प्रदेशः छत्तीसगढ, लघुओडिशा महाराष्ट्रम्
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
(अतिरिक्तवक्तारः हिन्दीभाषायाः अन्तर्गतं गण्यन्ते)
भाषाकुटुम्बः
उपभाषा(ः)
लिपिः देवनागरी
ओडिया
आधिकारिकस्थितिः
व्यावहारिकभाषा

 भारतम्

नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-3 either:
फलकम्:ISO639-3 documentation – छत्तीसगढी
फलकम्:ISO639-3 documentation – [[सरगुजिया]]
Linguasphere 59-AAF-ta

छत्तीसगढी अथवा छत्तीसगढ़ी (देवनागरी) (ओडियालिपिः- ଛତିଶଗଡ଼ି) छत्तीसगढराज्यस्य अन्येषां राज्यानां च प्रायः १.६ कोटि: (१६ मिलियन्) जनानां भाषितम् एकं हिन्द्-आर्य उपभाषा अस्ति।[१] अधिकतया भारतस्य छत्तीसगढ, ओडिशा, मध्यप्रदेश, महाराष्ट्र च राज्येषु भाषितम् अस्ति । इयम् आङ्ग्लहिन्दीभाषयोः सह भारतस्य छत्तीसगढराज्ये आधिकारिकभाषा वर्तते । हिन्दीभाषायाः (अपभ्रंशत्वेन भारतीयराष्ट्रियजनगणनाया: गणना कृता अस्ति च) सह अस्य निकटसम्बन्धः अस्ति, परन्तु द्राविडीयभाषाभिः सह बहु व्याकरणिकसादृश्यानां साझां करोति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Languages of Chhattisgarh [छत्तीसगढराज्यस्य भाषाः]". Chhattisgarh Tourism. Archived from the original on १२ एप्रिल् २०१८. आह्रियत १४ अक्टुबर् २०२१.  Unknown parameter |url-status= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=छत्तीसगढीभाषा&oldid=467291" इत्यस्माद् प्रतिप्राप्तम्