जिह्वा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Tongue
ल्याटिन् lingua
ग्रैस'स् subject #242 1125
धमनिः lingual, tonsillar branch, ascending pharyngeal
शिरा lingual
स्नायुः Anterior 2/3: lingual nerve & chorda tympani Posterior 1/3: Glossopharyngeal nerve (IX)
पूर्वरूपम् pharyngeal arches, lateral lingual swelling, tuberculum impar[१]
चिकित्साशास्त्रीय-

शिर्षकम्

Tongue
Dorlands/Elsevier Tongue
जिह्वया मुखं मार्जन् कश्चन प्राणी

इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव आहाराणां रुचिम् आस्वादयितुं शक्नुमः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

  1. फलकम्:EmbryologyUNC
"https://sa.wikipedia.org/w/index.php?title=जिह्वा&oldid=480352" इत्यस्माद् प्रतिप्राप्तम्