दक्षिणगोवामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दक्षिण गोवामण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
दक्षिणगोवामण्डलम्

South Goa District
दक्षिणगोवा जिल्ला
दक्षिणगोवामण्डलम्
गल्गिबगसमुद्रतटः
Location of दक्षिणगोवामण्डलम्
देशः  India
राज्यम् गोवाराज्यम्
उपमण्डलानि मुरगांव, साल्सेट(मडगांव), क्यूपेम, कानकोना(चाउडी), सङ्गेम, धारबन्दोरा
विस्तारः १९६६ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ६,४०,५३७
Government
 • मण्डलसङ्गाहकः
(District Collector)
एन. डी. अग्रवाल
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८९.५७%
भाषाः कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website southgoa.nic.in

दक्षिणगोवामण्डलं ( /ˈdəkʃhɪnəɡɑːməndələm/) (हिन्दी: दक्षिण गोवा जिला, आङ्ग्ल: North Goa) गोवाराज्यस्य अन्यतरं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मडगांव इति महानगरम् । अस्य मण्डलस्य रचना १९८७ तमे वर्षे ‘मे’-मासस्य त्रिंशत्तमे दिनाङ्के अभूत् ।

भौगोलिकम्[सम्पादयतु]

दक्षिणगोवामण्डलस्य विस्तारः १९६६ च.कि.मी.-मितः अस्ति । गोवाराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरगोवामण्डलं, दक्षिणदिशि, पश्चिमदिशि उत्तरकन्नडमण्डलम्, पूर्वदिशि अरबीसमुद्रश्चास्ति । अस्मिन् मण्डले ३२० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा- ओरी, तलपोना, गल्गिबग, चपोरा, साल

जनसङ्ख्या[सम्पादयतु]

दक्षिणगोवामण्डलस्य जनसङ्ख्या(२०११) ६,४०,५३७ अस्ति । अत्र ३,२२,४६३ पुरुषाः, ३,१८,०७४ स्त्रियः, ६६,९०६ बालकाः (३४,३७९ बालकाः, ३२,३७९ बालिकाः) सन्ति । अत्र पुं-स्त्री अनुपातः १०००-९८६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.८४% आसीत् । अत्र साक्षरता ८९.५७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.४०% स्त्री - ८७.५९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ मुरगांव २ साल्सेट(मडगांव) ३ क्यूपेम ४ कानकोना(चाउडी) ५ सङ्गेम ६ धारबन्दोरा ।

कृषिः वाणिज्यं च[सम्पादयतु]

रागी(Finger millet), तण्डुलः, नारिकेलं, काजूतकं(Cashew), 'जवार्', ‘बाजरा’ च अस्य मण्डलस्य प्रमुखाणि कृष्युत्पादनानि सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहवः समुद्रतटाः सन्ति । तेषु कोल्वा-बेनोलिम्-बोगमलो-पेलोलिम्-वोर्के-कोवोलोसिम्-अगोन्डा-बेनावलीसमुद्रतटाः प्रख्याताः सन्ति । अत्र श्रीमल्लिकार्जुनमन्दिरम् अस्ति । तत् मन्दिरं मडगांवतः चत्वारिंशत् कि.मी. दूरे कानकोना(चाउडी)-उपमण्डलेऽस्ति । षोडशे शताब्दे तत् मन्दिरं क्षत्रियाः स्थापितवन्तः इति जनमान्यता । अस्य जीर्णोद्धारकार्यं १७७८ तमे वर्षे अभूत् इति उल्लिखितम् इतिहासे । मन्दिरं काष्ठकलायाः उत्तमोदाहरणमस्ति । मन्दिरं परितः षष्ठिः देवताः सन्ति । काष्ठेन निर्मिताः स्तम्भाः, आकृतयः, तोरणानि च आकर्षणं जनयन्ति । रथसप्तमी-सिंहोत्सवकाले तत्र सहस्राधिकाः भक्ताः गच्छन्ति । अतः तत् ऐतिहासिकं, धार्मिकं च स्थलमस्ति । अस्मिन् मण्डले श्रीगोकर्णमठः अस्ति । तस्य स्थापना १४७५ तमे वर्षे अभूत् । सः मठोऽपि वीक्षणीयः ।

बाह्यानुबन्धः[सम्पादयतु]

http://southgoa.nic.in/profile.htm southgoa.nic.in

"https://sa.wikipedia.org/w/index.php?title=दक्षिणगोवामण्डलम्&oldid=318056" इत्यस्माद् प्रतिप्राप्तम्